ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 167.

    Mettāsahagatenātiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ saddhiṃ bhāvanānayena
visuddhimagge vuttameva. Seyyathāpi gāmaṇi balavā saṅkhadhamotiādi pana idha apubbaṃ.
Tattha balavāti balasampanno. Saṅkhadhamoti saṅkhadhamako. Appakasirenāti akicchena
adukkhena. Dubbalo hi saṅkhadhamo saṅkhaṃ dhamantopi na sakkoti catasso disā
sarena viññāpetuṃ, nāssa saṅkhasaddo sabbato pharati, balavato pana vipphāriko 1-
hoti, tasmā "balavā"ti āha.
    Mettāya cetovimuttiyāti ettha "mettā"ti vutte upacāropi appanāpi
vaṭṭati, "cetovimuttī"ti vutte pana appanāva vaṭṭati. Yaṃ pamāṇakataṃ kammanti
pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ vuccati, appamāṇakataṃ kammaṃ nāma rūpāvacaraṃ.
Taṃ hi pamāṇaṃ atikkamitvā odissakaanodissakadisāpharaṇavasena vaḍḍhetvā katattā
appamāṇakatanti vuccati.
    Na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatīti taṃ kāmāvacarakammaṃ tasmiṃ
rūpārūpāvacarakamme na ohiyyati na tiṭṭhati. Kiṃ vuttaṃ hoti? taṃ kāmāvacarakammaṃ
tassa rūpārūpāvacarakammassa antarā laggituṃ vā ṭhātuṃ vā rūpārūpāvacarakammaṃ
pharitvā pariyādiyitvā attano okāsaṃ gahetvā patiṭṭhātuṃ vā na sakkoti,
athakho rūpārūpāvacarakammameva kāmāvacaraṃ mahogho viya parittaṃ udakaṃ pharitvā
pariyādiyitvā attano okāsaṃ katvā tiṭṭhati, tassa vipākaṃ paṭibāhitvā sayameva
brahmasahabyataṃ upanetīti. Iti idaṃ suttaṃ ādimhi kilesavasena vuṭṭhāya avasāne
brahmavihāravasena gahitattā yathānusandhināva gataṃ.
                          9. Kulasuttavaṇṇanā
    [361] Navame dubbhikkhāti dullabhabhikkhā. Dvīhitikāti "jīvissāma nu kho
na nu kho"ti evaṃ pavattaīhitikā. "duhitikā"tipi pāṭho. Ayamevattho. Dukkhā
@Footnote: 1 Sī. khippapharaṇo, Ma. khippakārako



The Pali Atthakatha in Roman Character Volume 13 Page 167. http://84000.org/tipitaka/read/attha_page.php?book=13&page=167&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3653&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3653&pagebreak=1#p167


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]