ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 169.

Avoca. Ekaṃsenetanti etaṃ pañcakāmaguṇapakappanaṃ assamaṇadhammo asakyaputtiyadhammoti
ekaṃsena dhāreyyāsi.
    Tiṇanti senāsanachadanatiṇaṃ. Pariyesitabbanti tiṇacchadane vā iṭṭhakacchadane
vā gehe palujjante yehi taṃ kāritaṃ, tesaṃ santikaṃ gantvā "tumhehi
kāritasenāsanaṃ ovassati, na sakkā tattha vasitun"ti ācikkhitabbaṃ. Manussā
sakkontā karissanti, asakkontā "tumhe vaḍḍhakiṃ gahetvā kārāpetha, mayaṃ
te saññāpessāmā"ti vakkhanti. Evaṃ vutte kāretvā tesaṃ ācikkhitabbaṃ.
Manussā vaḍḍhakīnaṃ dātabbaṃ dassanti. Sace āvāsasāmikā natthi, aññesampi
bhikkhācāravattena ārocetvā kāretuṃ vaṭṭati. Idaṃ sandhāya "pariyesitabban"ti
vuttaṃ.
    Dārunti senāsane gopāṇasiādīsu palujjamānesu tadatthāya dāruṃ.
Sakaṭanti gihivikataṃ katvā tāva kālikasakaṭaṃ. Na kevalañca sakaṭameva, aññampi
vāsipharasukudālādiupakaraṇaṃ evaṃ pariyesituṃ vaṭṭati. Purisoti hatthakammavasena puriso
pariyesitabbo. Yaṅkiñci hi purisaṃ "hatthakammaṃ āvuso katvā dassasī"ti vatvā
"dassāmi bhante"ti vutte "idañcidañca karohī"ti yaṃ icchati, taṃ kāretuṃ
vaṭṭati. Na tvevāhaṃ gāmaṇi kenaci pariyāyenāti jātarūparajataṃ panāhaṃ kenacipi
kāraṇena pariyesitabbanti na vadāmi.
                        11. Bhadrakasuttavaṇṇanā
    [363] Ekādasame mallesūti evaṃnāmake janapade. Vadhenāti māraṇena.
Jāniyāti dhanajāniyā. Akālikena pattenāti na kālantarena pattena, kālaṃ
anatikkamitvāva pattenāti attho. Ciravāsī nāma kumāroti evaṃnāmako tassa



The Pali Atthakatha in Roman Character Volume 13 Page 169. http://84000.org/tipitaka/read/attha_page.php?book=13&page=169&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3698&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3698&pagebreak=1#p169


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]