ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 17.

"ayaṃ attabhāvo leṇe mā vinassatū"ti adhiṭṭhahitvā bhikkhū āmantesi. Purāyaṃ
kāyo idheva vikiratīti yāva na vikirati, tāva naṃ bahiddhā nīharathāti attho.
Aññathattanti aññathābhāvaṃ. Indriyānaṃ vā vipariṇāmanti cakkhusotādīnaṃ
indriyānaṃ pakativijahanabhāvaṃ. Tattheva vikirīti bahi nīharitvā ṭhapitaṭṭhāne
mañcakasmiṃyeva vikiri.
                     8. Upavāṇasandiṭṭhikasuttavaṇṇanā
     [70] Aṭṭhame rūpappaṭisaṃvedīti nīlapītādibhedaṃ ārammaṇaṃ vavatthāpento
rūpaṃ paṭisaṃviditaṃ karoti, tasmā rūpapaṭisaṃvedī nāma hoti. Rūparāgappaṭisaṃvedīti
kilesassa atthibhāveneva pana rūparāgaṃ paṭisaṃviditaṃ karoti nāma, tasmā
rūparāgappaṭisaṃvedīti vuccati. Sandiṭṭhikotiādīni visuddhimagge vuttatthāneva.
No ca rūparāgapaṭisaṃvedīti kilesassa natthibhāveneva na rūparāgaṃ paṭisaṃviditaṃ karoti nāma,
tasmā "no ca rūparāgappaṭisaṃvedī"ti vuccati. Imasmiṃ sutte sekhāsekhānaṃ
paccavekkhaṇā kathitā.
                     9. Paṭhamachaphassāyatanasuttavaṇṇanā
     [71] Navame phassāyatanānanti phassākarānaṃ. Avusitanti avutthaṃ. Ārakāti
dūre. Etthāhaṃ bhante anassasanti 1- bhante ahaṃ ettha anassasiṃ, naṭṭho
nāma ahanti vadati. Bhagavā "ayaṃ bhikkhu ahaṃ nāma imasmiṃ sāsane naṭṭho'ti
vadati, kinnu khvassa aññesu dhātukammaṭṭhānakasiṇakammaṭṭhānādīsu abhiyogo atthī"ti
cintetvā tampi apassanto "kataraṃ nu kho kammaṭṭhānaṃ imassa sappāyaṃ
bhavissatī"ti cintesi. Tato "āyatanakammaṭṭhānameva sappāyan"ti disvā taṃ
@Footnote: 1 Sī. anassāsinti



The Pali Atthakatha in Roman Character Volume 13 Page 17. http://84000.org/tipitaka/read/attha_page.php?book=13&page=17&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=353&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=353&pagebreak=1#p17


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]