ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 172.

Maggā. Athavā "pāmojjaṃ jāyati, pamuditassa pīti jāyatī"ti 1- evaṃ vuttā
pāmojjapītippassaddhisukhasamādhisaṅkhātā pañca dhammā dhammasamādhi nāma, cittasamādhi
pana saha vipassanāya cattāro maggāva. Athavā dasakusalakammapathā cattāro
brahmavihārā cāti ayaṃ dhammasamādhi nāma, taṃ dhammasamādhiṃ pūrentassa uppannā
cittekaggatā cittasamādhi nāma. Evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsīti evaṃ
tvaṃ imasmiṃ vuttappabhede dhammasamādhismiṃ ṭhito sace evaṃ cittasamādhiṃ paṭilabheyyāsi,
ekaṃsenetaṃ kaṅkhaṃ pajaheyyāsīti attho. Sesaṃ sabbattha vuttanayamevāti.
                      Gāmaṇisaṃyuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 aṅ.pañcaka. 22/25/23 (syā)



The Pali Atthakatha in Roman Character Volume 13 Page 172. http://84000.org/tipitaka/read/attha_page.php?book=13&page=172&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3760&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3760&pagebreak=1#p172


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]