ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 177.

Nikkhipatīti cuticittena nikkhipati. Anupapanno hotīti cutikkhaṇeyeva
paṭisandhicittassa anuppannattā anupapanno hoti.
                        10. Ānandasuttavaṇṇanā
    [419] Dasame tesametaṃ saddhiṃ abhavissāti tesaṃ laddhiyā saddhiṃ etaṃ
abhavissa. Anulomaṃ abhavissa ñāṇassa uppādāya sabbe dhammā anattāti yaṃ
etaṃ "sabbe dhammā anattā"ti vipassanāñāṇaṃ uppajjati, api nu me tassa
anulomaṃ abhavissāti 1- attho.
                      11. Sabhiyakaccānasuttavaṇṇanā
    [420] Ekādasame etamettakena ettakamevāti āvuso yassapi etaṃ
ettakena kālena "hetumhi sati rūpītiādi paññāpanā hoti, asati na hotī"ti
byākaraṇaṃ bhaveyya, tassa ettakameva bahu. Ko pana vādo atikkanteti
atikkante pana atimanāpe dhammadesanānaye vādoyeva ko, natthi vādo, chinnā
kathāti.
                     Abyākatasaṃyuttavaṇṇanā niṭṭhitā.
                 Iti sāratthappakāsiniyā saṃyuttanikāyaṭṭhakathāya
                      saḷāyatanavaggavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 2 Sī. bhavissatīti



The Pali Atthakatha in Roman Character Volume 13 Page 177. http://84000.org/tipitaka/read/attha_page.php?book=13&page=177&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3857&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3857&pagebreak=1#p177


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]