ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 181.

Hotīti veditabbo. 1- Imasmiṃ sutte ayaṃ aṭṭhaṅgikamaggo lokiyalokuttaramissakova
kathito. Dutiyaṃ kosalasaṃyutte vuttameva.
                        3. Sāriputtasuttavaṇṇanā
    [3] Tatiye sakalamidaṃ bhanteti ānandatthero sāvakapāramīñāṇassa matthakaṃ
appattatāya sakalampi maggabrahmacariyaṃ kalyāṇamittasannissayena labbhatīti na
aññāsi, dhammasenāpati pana sāvakapāramīñāṇassa matthake ṭhitattā aññāsi,
tasmā evamāha. Tenevassa bhagavā sādhu sādhūti sādhukāramadāsi.
                    4. Jāṇussoṇibrāhmaṇasuttavaṇṇanā
    [4] Catutthe sabbasetena vaḷavābhirathenāti sakalasetena catūhi vaḷavāhi
yuttarathena. So kira sabbo sacakkapañjarakubbaro 2- rajataparikkhitto hoti. Ratho
ca nāmesa duvidho hoti yodharatho alaṅkārarathoti. Tattha yodharatho caturassasaṇṭhāno
hoti nātimahā dvinnaṃ tiṇṇaṃ vā janānaṃ gahaṇasamattho, alaṅkāraratho
mahā hoti dīghato dīgho ca puthulato puthulo 3- , tattha chattagāhako vālavījanīgāhako
tālapaṇṇagāhakoti 4- evaṃ aṭṭha vā dasa vā sukheneva ṭhātuṃ vā nisīdituṃ vā
nipajjituṃ vā sakkonti, ayampi alaṅkārarathoyeva.
    Setā sudaṃ assāti setā 5- vaḷavā pakatiyā setavaṇṇāva. Setālaṅkārāti
pasādhanaṃ tesaṃ rajatamayaṃ ahosi. Seto rathoti rathopi vuttanayeneva rajataparikkhittattā
tattha tattha dantakammakhacitattā ca setova. Setaparivāroti yathā aññe rathā
sīhacammaparivārāpi honti, byagghacammaparivārāpi paṇḍukambalaparivārāpi honti,
@Footnote: 1 cha.Ma. veditabboti                 2 Ma. sakaṭapañjarakubbaro
@3 ka. mūlato athūlo    4 cha.Ma. tālavaṇṭaggāhakoti   5 cha.Ma. tā



The Pali Atthakatha in Roman Character Volume 13 Page 181. http://84000.org/tipitaka/read/attha_page.php?book=13&page=181&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3938&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3938&pagebreak=1#p181


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]