ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 185.

Abhāvena dvinnampi yugapadesānaṃ samatāti attho. Ayaṃ hi tatramajjhattupekkhā
cittuppādassa līnuddhaccabhāvaṃ haritvā payogamajjhatte cittaṃ ṭhapeti, tasmā
imassa maggarathassa "dhurasamādhī"ti vuttā. Anicchā parivāraṇanti bāhirakarathassa
sīhacammādīni viya imassāpi ariyamaggarathassa alobhasaṅkhātā anicchā parivāraṇaṃ
nāma.
    Abyāpādoti mettā mettāpubbabhāgo ca. Avihiṃsāti karuṇā ca
karuṇāpubbabhāgo ca. Vivekoti kāyavivekādi tividho viveko. Yassa āvudhanti yassa
ariyamaggarathe ṭhitassa kulaputtassa etaṃ pañcavidhaṃ āvudhaṃ. Yathā hi rathe ṭhito
pañcahi āvudhehi sapatte vijjhati, evaṃ yogāvacaropi imasmiṃ lokiyalokuttaramaggarathe
ṭhito mettāya dosaṃ vijjhati, karuṇāya vihiṃsaṃ, kāyavivekena gaṇasaṅgaṇikaṃ, cittavivekena
kilesasaṅgaṇikaṃ, upadhivivekena sabbākusalaṃ vijjhati. Tenassetaṃ pañcavidhaṃ
"āvudhan"ti vuttaṃ. Titikkhāti duruttānaṃ durāgatānaṃ vacanapathānaṃ adhivāsanakkhanti.
Cammasannāhoti sannaddhacammo. Yathā hi rathe ṭhito rathiko paṭimukkacammo
āgatāgate sare khamati, na naṃ te vijjhanti, evaṃ adhivāsanakkhantisamannāgato
bhikkhu āgatāgate vacanapathe khamati, na naṃ te vijjhanti. Tasmā "titikkhā
cammasannāho"ti vutto. Yogakkhemāya vattatīti catūhi yogehi khemāya nibbānāya
vattati, nibbānābhimukho gacchatiyeva, na tiṭṭhati na bhijjatīti attho.
    Etadattani sambhūtanti etaṃ maggayānaṃ attano purisakāraṃ nissāya
laddhattā attani sambhūtaṃ nāma hoti. Brahmayānaṃ anuttaranti asadisaṃ seṭṭhayānaṃ.
Niyyanti dhīrā lokamhāti yesaṃ etaṃ yānaṃ atthi, te dhīrā paṇḍitapurisā
lokamhā niyyanti gacchanti. Aññadatthūti ekaṃsena. Jayaṃ jayanti rāgādayo
sapatte jinantā jinantā.



The Pali Atthakatha in Roman Character Volume 13 Page 185. http://84000.org/tipitaka/read/attha_page.php?book=13&page=185&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4025&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4025&pagebreak=1#p185


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]