ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 19.

                     6. Paṭhamaavijjāpahānasuttavaṇṇanā
     [79] Chaṭṭhe aniccato jānatoti dukkhānattavasena jānatopi pahiyyatiyeva,
idaṃ pana aniccalakkhaṇaṃ dassetvā vutte bujjhanakassa ajjhāsayena vuttaṃ.
                     7. Dutiyaavijjāpahānasuttavaṇṇanā
     [80] Sattame sabbe dhammāti sabbe tebhūmakadhammā. Nālaṃ abhinivesāyāti
abhinivesaparāmāsaggāhena gaṇhituṃ 1- na yuttā. Sabbanimittānīti sabbāni
saṅkhāranimittāni. Aññato passatīti yathā apariññātābhiniveso jano passati,
tato aññato passati. Apariññātābhiniveso hi jano sabbanimittānipi attato
passati. Pariññātābhiniveso pana anattato passati, no attatoti. Evaṃ imasmiṃ
sutte anattalakkhaṇameva kathitaṃ.
                       8. Sambahulabhikkhusuttavaṇṇanā
     [81] Aṭṭhame idha noti ettha nokāro nipātamattameva. Sesaṃ
uttānatthameva. Kevalaṃ idha dukkhalakkhaṇaṃ kathitanti veditabbaṃ.
                       9. Lokapañhāsuttavaṇṇanā
     [82] Navame lujjatīti palujjati bhijjati. Idha aniccalakkhaṇaṃ kathitaṃ.
                      10. Phaggunapañhāsuttavaṇṇanā
     [83] Dasame chinnapapañceti taṇhāpapañcassa chinnattā chinnapapañce.
Chinnavaṭumeti taṇhāvaṭumasseva chinnattā chinnavaṭume. Kiṃ pucchāmīti pucchati?
@Footnote: 1 Sī.,ka. gāhetuṃ, Ma. gāhatthaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 19. http://84000.org/tipitaka/read/attha_page.php?book=13&page=19&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=393&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=393&pagebreak=1#p19


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]