ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 191.

Diṭṭhiyāti micchāṭhapitāya kammassakatapaññāya. Avijjaṃ bhindissatīti
catusaccapaṭicchādakaṃ avijjaṃ bhindissati. Vijjaṃ uppādessatīti arahattamaggavijjaṃ
uppādessati. Micchāpaṇihitattā bhikkhave diṭṭhiyāti kammassakatapaññāya ceva
maggabhāvanāya ca micchāṭhapitattā, appavattitattāti attho. Imasmiṃ sutte
kammassakatañāṇaṃ magganissitaṃ katvā missakamaggo kathito.
                        10. Nandiyasuttavaṇṇanā
    [10] Dasame paribbājakoti channaparibbājako. Sesamettha uttānamevāti.
                         Avijjāvaggo paṭhamo.
                         ---------------
                           2. Vihāravagga
                       1. Paṭhamavihārasuttavaṇṇanā
    [11] Dutiyavaggassa paṭhame icchāmahaṃ bhikkhave aḍḍhamāsaṃ paṭisallīyitunti
ahaṃ bhikkhave ekaṃ aḍḍhamāsaṃ paṭisallīyituṃ nisīdituṃ ekova hutvā viharituṃ
icchāmīti attho. Namhi kenaci upasaṅkamitabbo aññatra ekena
piṇḍapātanīhārakenāti yo attanā payuttaṃ vācaṃ akatvā mamatthāya saddhesu kulesu
paṭiyattaṃ piṇḍapātaṃ nīharitvā mayhaṃ upanāmeyya, taṃ piṇḍapātanīhāraṇakaṃ
ekaṃ bhikkhuṃ ṭhapetvā namhi aññena kenaci bhikkhunā vā gahaṭṭhena vā
upasaṅkamitabboti.
    Kasmā pana evamāhāti? tasmiṃ kira aḍḍhamāse vinetabbo satto
Nāhosi. Atha satthā "imaṃ aḍḍhamāsaṃ phalasamāpattisukhena vītināmessāmi, iti



The Pali Atthakatha in Roman Character Volume 13 Page 191. http://84000.org/tipitaka/read/attha_page.php?book=13&page=191&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4158&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4158&pagebreak=1#p191


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]