ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 195.

Vuccati, tassa tassa paṭipakkhadhammapaccayāva tantaṃ vedayitaṃ adhippetaṃ.
Chandavūpasamapaccayātiādīsu pana chandavūpasamapaccayā tāva paṭhamajjhānavedanā veditabbā,
vitakkavūpasamapaccayā dutiyajjhānavedanā, saññāpaccayā cha samāpattivedanā,
saññāvūpasamapaccayā nevasaññānāsaññāyatanavedanā. Chando ca vūpasantotiādīni
vuttatthāneva.
                       3-7. Sekkhasuttādivaṇṇanā
    [13-17] Tatiye sekkhoti sikkhanasīlo. Kiṃ sikkhatīti? tisso sikkhā.
Sekkhāyāti tīhi phalehi catūhi ca maggehi saddhiṃ uppannāya. Sāpi hi
aniṭṭhitakiccattā attano kiccaṃ sikkhate vāti sekkhā. Catutthapañcamachaṭṭhasattamāni
uttānatthānevāti.
                   8-10. Paṭhamakukkuṭārāmasuttādivaṇṇanā
    [18-20] Aṭṭhame ummaṅgoti paññāummaṅgo, paññāvīmaṃsanaṃ paññāgavesananti
attho. Evaṃ hi tvaṃ āvusoti idaṃ tassa pucchāpatiṭṭhāpanatthāya
āha. Navamadasamāni uttānatthānevāti.
                           Dutiyo vaggo.
                           -----------
                        3. Micchattavaggavaṇṇanā
    [21-30] Tatiyavaggassa paṭhame micchattanti micchāsabhāvaṃ. Sammattanti
sammāsabhāvaṃ. Micchāpaṭipattādhikaraṇahetūti micchāpaṭipattikaraṇahetu. Yasmā
micchāpaṭipattiṃ karoti, tasmāti attho. Nārādhakoti na sampādako. Ñāyaṃ
dhammanti ariyamaggadhammaṃ. Micchāñāṇīti micchāviññāṇo micchāpaccavekkhaṇo.



The Pali Atthakatha in Roman Character Volume 13 Page 195. http://84000.org/tipitaka/read/attha_page.php?book=13&page=195&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4243&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4243&pagebreak=1#p195


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]