ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 197.

                    5. Aññatitthiyapeyyālavaggavaṇṇanā
    [41-48] Aññatitthiyapeyyāle addhānapariññatthanti saṃsāraddhānaṃ
nibbānaṃ patvā pariññātaṃ nāma hoti, tasmā nibbānaṃ "addhānapariññā"ti
vuccati, tadatthanti attho. Anupādāparinibbānatthanti apaccayaparinibbānatthaṃ. Iti
imasmiṃ peyyāle vijjāvimuttiphalena arahattaṃ kathitaṃ, ñāṇadassanena paccavekkhaṇā,
sesehi nibbānanti.
                         Aññatitthiyapeyyālo.
                         ---------------
                      6. Sūriyapeyyālavaggavaṇṇanā
    [49-62] Sūriyapeyyāle aruṇuggaṃ viya kalyāṇamittatā, kalyāṇamittatāya
ṭhatvā nibbattito savipassanaariyamaggo sūriyapātubhāvo viyāti evaṃ sabbattha
attho veditabbo. Sīlasampadāti catupārisuddhisīlaṃ. Chandasampadāti
kusalakattukamyatāchando. 1- Attasampadāti sampannacittatā. Diṭṭhisampadāti
ñāṇasampatti. Appamādasampadāti kārāpakaappamādasampatti. Yonisomanasikārasampadāti
upāyamanasikārasampatti. Puna kalyāṇamittatātiādīni sammādiṭṭhiādīnaṃ aññenapi
ākārena bhāvadassanatthaṃ 2- vuttāni. Sabbāneva cetāni suttāni pāṭiyekkaṃ
puggalajjhāsayavasena vuttānīti.
                         Sūriyapeyyālavaggo.
                         ---------------
                    7. Ekadhammapeyyālavaggādivaṇṇanā
    [63-138] Ekadhammapeyyālopi gaṅgāpeyyālopi pāṭiyekkaṃ
puggalajjhāsayavaseneva tathā tathā vutte bujjhanakānaṃ ajjhāsayavasena kathito.
@Footnote: 1 Sī. kattukamyatākusalacchando         2 Ma. bhāvanādassanatthaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 197. http://84000.org/tipitaka/read/attha_page.php?book=13&page=197&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4286&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4286&pagebreak=1#p197


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]