ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 199.

Sabbapaṭhamaṃ sumanapupphagandho ghānaṃ pahari. So mahātalasmiṃyeva mahācetiyābhimukho
nipajjitvā "vassikaṃ tesaṃ agganti kathentena sukathitaṃ sammāsambuddhenā"ti
cetiyaṃ vandi. Kuḍḍarājānoti khuddakarājāno. "kuddarājāno"tipi pāṭho.
Tantāvutānanti tante āvutānaṃ, tantaṃ āropetvā vāyitānanti attho. Idañca
paccatte sāmivacanaṃ. Yāni kānici tantāvutāni vatthānīti ayaṃ hettha attho.
Athavā tantāvutānaṃ vatthānaṃ yāni kānici vatthānīti evaṃ sāvasesapāṭhanayenapettha
attho daṭṭhabbo. Sesaṃ sabbattha uttānamevāti.
                           Appamādavaggo.
                           -----------
                          6. Balakaraṇīyavagga
                          1. Balasuttavaṇṇanā
    [149] Balakaraṇīyavagge balakaraṇīyāti ūrubalabāhubalena kattabbā
dhāvanalaṅghanatāpanavahanādayo 1- kammantā. Sīle patiṭṭhāyāti catupārisuddhasīle ṭhatvā.
Aṭṭhaṅgikaṃ magganti sahavipassanaṃ ariyamaggaṃ.
                          2. Bījasuttavaṇṇanā
    [150] Bījagāmabhūtagāmāti ettha pañcavidhampi bījaṃ bījagāmo nāma,
tadeva paṇṇasampannaṃ 2- nīlabhāvato paṭṭhāya bhūtagāmoti veditabbaṃ.
                         3. Nāgasuttavaṇṇanā
    [151] Balaṃ gāhentīti balaṃ gaṇhanti, gahitabalā thirasarīrā honti.
Kusobbhe otarantītiādīsu ayamanupubbikathā:- nāginiyo kira utusamaye
@Footnote: 1. Ma. bādhanalaṅghanahāsanavasanādayo     2 Ma. palāsasampannaṃ, ṭīkā. sampannaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 199. http://84000.org/tipitaka/read/attha_page.php?book=13&page=199&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4329&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4329&pagebreak=1#p199


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]