ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 20.

Atikkantabuddhehi pariharitāni 1- cakkhusotādīni pucchāmīti pucchati. Athavā sace
magge bhāvitepi anāgate cakkhusotādivaṭṭaṃ vaṭṭeyya, taṃ pucchāmīti pucchati.
                         Gilānavaggo tatiyo.
                           -----------
                          9. 4. Channavagga
                       1. Palokadhammasuttavaṇṇanā
       [84] Channavaggassa paṭhame palokadhammanti bhijjanakasabhāvaṃ. Evamettha
aniccalakkhaṇameva kathitaṃ.
                       2. Suññatalokasuttavaṇṇanā
       [85] Dutiye attaniyenāti attano santakena parikkhārena. Evamettha
anattalakkhaṇameva kathitaṃ.
                       3. Saṅkhittadhammasuttavaṇṇanā
       [86] Tatiyaṃ khandhiyavagge ānandovāde 2- vuttanayeneva veditabbaṃ.
                         4. Channasuttavaṇṇanā
       [87] Catutthe channoti evaṃnāmako thero, na abhinikkhamanaṃ nikkhantatthero.
Paṭisallānāti phalasamāpattito. Gilānapucchakāti gilānupaṭṭhākā. Gilānupaṭṭhānaṃ
nāma buddhapasatthaṃ buddhavaṇṇitaṃ, tasmā evamāha. Sīsaveṭhaṃ dadeyyāti sīse vedanaṃ
sīsaveṭhaṃ, taṃ ca dadeyya. Satthanti jīvitahārakasatthaṃ. Nāvakaṅkhāmīti na icchāmi.
Pariciṇṇoti paricarito. Manāpenāti manavaḍḍhanakena kāyakammādinā. Ettha ca
satta sekhā paricaranti nāma, arahā paricārī 3- nāma, bhagavā pariciṇṇo nāma.
@Footnote: 1 ka. parivāritāni   2 saṃ.kha. 17/83/84   3 Sī. paricari



The Pali Atthakatha in Roman Character Volume 13 Page 20. http://84000.org/tipitaka/read/attha_page.php?book=13&page=20&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=412&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=412&pagebreak=1#p20


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]