ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 201.

                         5. Kumbhasuttavaṇṇanā
     [153] Kumbhoti udakaghaṭo. No paccāvamatīti na patiāvamati, na anto
pavesetīti attho.
                        7. Ākāsasuttavaṇṇanā
     [155] Puratthimāti puratthimadisato āgatavātā. Pacchimadisādīsupi eseva
nayo. Cattāropi satipaṭṭhānāti yatheva hi etesaṃ puratthimādibhedānaṃ vātānaṃ
sannipāto ākāse ijjhati, evaṃ idhāpi "cattāro satipaṭṭhānā"tiādinā
nayena vuttā bodhipakkhiyadhammā sahavipassanassa ariyamaggassa bhāvanāya ijjhanti,
tenetaṃ vuttaṃ.
                      8-9. Paṭhamameghasuttādivaṇṇanā
     [156-157] Gimhānaṃ pacchime māseti āsāḷhamāse. Ūhatanti
dvipadacatuppadānaṃ pādappahārena paṭhavītale uṭṭhahitvā uddhaṃ gataṃ vaṭṭivaṭṭi hutvā
ākāse pakkhantaṃ. Rajojallanti paṃsurajojallaṃ.
                        10. Nāvāsuttavaṇṇanā
     [158] Sāmuddikāya nāvāyātiādi pana 1- heṭṭhā vānijakopame
vitthāritameva.
                     11-12. Āgantukasuttādivaṇṇanā
     [159-160] Āgantukāgāranti puññatthikehi nagaramajjhe kataṃ āgantukagharaṃ,
yattha rājarājamahāmattehipi sakkā hoti nivāsaṃ upagantuṃ. Abhiññā pariññeyyāti
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 13 Page 201. http://84000.org/tipitaka/read/attha_page.php?book=13&page=201&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4372&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4372&pagebreak=1#p201


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]