ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 205.

    Satisambojjhaṅgantiādīsu pana pasattho sundaro ca bojjhaṅgoti
sambojjhaṅgo, satiyeva sambojjhaṅgo satisambojjhaṅgo, taṃ satisambojjhaṅganti evaṃ
sabbattha attho veditabbo. Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ
janeti, abhinibbattetīti attho. Vivekanissitantiādīni kosalasaṃyutte
"sammādiṭṭhiṃ bhāveti vivekanissitan"ti ettha vuttanayeneva veditabbāni.
    Ayaṃ pana viseso:- tattha tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ
nissaraṇavivekanissitanti vivekattayameva vuttaṃ, bojjhaṅgabhāvanaṃ patvā pana
pañcavidhavivekanissitampi eke vaṇṇayanti. Te hi na kevalaṃ balavavipassanāmaggaphalakkhaṇesu
eva bojjhaṅge uddharanti, vipassanāpādakakasiṇajjhānaānāpānāsubha-
brahmavihārajjhānesupi uddharanti, na ca paṭisiddhā aṭṭhakathācariyehi. Tasmā tesaṃ
matena etesaṃ jhānānaṃ pavattikkhaṇe kiccato eva vikkhambhanavivekanissitaṃ. Yathā ca
vipassanākkhaṇe "ajjhāsayato nissaraṇavivekanissitan"ti vuttaṃ, evaṃ
paṭipassaddhivivekanissitampi bhāvetīti vattuṃ vaṭṭati. Sesamettha heṭṭhā vuttanayameva.
                         2. Kāyasuttavaṇṇanā
    [183] Dutiye āhāraṭṭhitikoti paccayaṭṭhitiko. Āhāraṃ paṭiccāti paccayaṃ
paṭicca. Subhanimittanti subhampi subhanimittaṃ, subhassa ārammaṇampi subhanimittaṃ.
Ayonisomanasikāroti anupāyamanasikāro upathamanasikāro anicce "niccan"ti vā
dukkhe "sukhan"ti vā anattani "attā"ti vā asubhe "subhan"ti vā manasikāro,
taṃ tasmiṃ subhārammaṇe bahulaṃ pavattayato kāmacchando uppajjati. Tena vuttaṃ
"atthi bhikkhave subhanimittan"tiādi. Evaṃ sabbanīvaraṇesu yojanā veditabbā.



The Pali Atthakatha in Roman Character Volume 13 Page 205. http://84000.org/tipitaka/read/attha_page.php?book=13&page=205&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4449&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4449&pagebreak=1#p205


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]