ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 212.

Vā kilesaniddāto pabujjhanatthāya, phalena pabujjhanabhāvatthāyātipi vuttaṃ hoti.
Tenevettha nibbānasacchikiriyā kilesappahānaṃ paccavekkhaṇāti sabbaṃ dassitaṃ.
                      6-7. Kuṇḍaliyasuttādivaṇṇanā
    [187-188] Chaṭṭhe ārāmanisādīti 1- ārāmaṃ nissāya vasanabhāvena
ārāmanisādī. 2- Parisāvacaroti parisāya avacaro. Parisaṃ nāma bālāpi paṇḍitāpi
osaranti, yo pana parappavādaṃ madditvā attano vādaṃ dīpetuṃ sakkoti, ayaṃ
parisāvacaro nāma. Ārāmena ārāmanti ārāmeneva ārāmaṃ anucaṅkamāmi, na
bāhirenāti attho. Uyyānena uyyānanti etthāpi eseva nayo. 3- Aññena
vā ārāmena pavisitvā aññaṃ ārāmaṃ, aññenuyyānena aññaṃ uyyānanti
ayamettha attho. Itivādappamokkhānisaṃsanti "evaṃ pucchā hoti, evaṃ vissajjanaṃ,
evaṃ gahaṇaṃ, evaṃ nibbeṭhanan"ti iminā nayena iti vādo hoti itivādappamokkhoti
etaṃ ānisaṃsaṃ. Upārambhānisaṃsanti "ayaṃ pucchāya doso, ayaṃ
vissajjane"ti evaṃ vādadosānisaṃsaṃ.
    Kathaṃ bhāvito ca kunḍaliya indriyasaṃvaroti satthā "ettakaṃ ṭhānaṃ
paribbājakena pucchitaṃ, idāni pucchituṃ na sakkotī"ti ñatvā "na tāva ayaṃ desanā
yathānusandhiṃ gatā, idāni naṃ yathānusandhiṃ pāpessāmī"ti sayameva pucchanto imaṃ
desanaṃ ārabhi. Tattha manāpaṃ nābhijjatīti iṭṭhārammaṇaṃ na abhijjhāyati. Nābhihaṃsatīti
na sāmisāya tuṭṭhiyā abhihaṃsati. 4- Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ
ajjhattanti tassa nāmakāyo ca cittañca gocarajjhatte ṭhitaṃ hoti.
Susaṇṭhitanti kammaṭṭhānavasena suṭṭhu saṇṭhitaṃ. Suvimuttanti kammaṭṭhānavimuttiyā
suvimuttaṃ. Amanāpanti aniṭṭhārammaṇaṃ. Na maṅku hotīti tasmiṃ na maṅku hoti.
@Footnote: 1 cha. ārāmanissayīti            2 cha. ārāmanissayī
@3 ka. uyyānepi eseva nayo     4 ka. avihiṃsati



The Pali Atthakatha in Roman Character Volume 13 Page 212. http://84000.org/tipitaka/read/attha_page.php?book=13&page=212&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4604&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4604&pagebreak=1#p212


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]