ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 214.

Chasu dvāresu kāyasaṃvaro kāyasucaritaṃ, vacīsaṃvaro vacīsucaritaṃ, manosaṃvaro
manosucaritanti tīṇeva sucaritāni honti, evaṃ indriyasaṃvaro tīṇi sucaritāni
paripūretīti veditabbo. Ettāvatā sīlānurakkhitaṃ indriyasaṃvarasīlaṃ kathitaṃ.
    Kāyaduccaritaṃ pahāyātiādīsu tividhaṃ kāyaduccaritaṃ, catubbidhaṃ vacīduccaritaṃ,
tividhaṃ manoduccaritaṃ. Tassa paṭipakkhavasena kāyasucaritādīni veditabbāni. Ettāvatā
kāyasaṃvaravacīsaṃvarehi pātimokkhasīlaṃ, manosaṃvarena tīṇi sīlānīti catupārisuddhisīlaṃ
kathitaṃ hoti. Sakale pana imasmiṃ sutte sucaritamūlakā satipaṭṭhānā lokuttaramissakā,
sattannaṃ bojjhaṅgānaṃ mūlabhūtā satipaṭṭhānā pubbabhāgā, tepi satipaṭṭhānamūlakā
bojjhaṅgā pubbabhāgāva. Vijjāvimuttimūlakā pana lokuttarāva kathitāti veditabbā.
Sattamaṃ uttānatthameva. 1-
                        8. Upavānasuttavaṇṇanā
    [189] Aṭṭhame paccattanti attanāva. Yonisomanasikārāti yoniso
manasikārena. Ārabbhamānovāti kurumānoyeva. Suvimuttanti kammaṭṭhānavimuttiyā
suṭṭhu vimuttaṃ. Aṭṭhikatvāti 2- atthaṃ karitvā. Atthiko hutvāti vuttaṃ hoti.
                       9. Paṭhamauppannasuttavaṇṇanā
    [190] Navame nāññatra tathāgatassa pātubhāvāti tathāgatassa pātubhāvaṃ
vinā, na aññasmiṃ kāle uppajjantīti attho.
                      10. Dutiyauppannasuttavaṇṇanā
    [191] Dasame nāññatra sugatavinayāti sugatovādaṃ vinā na uppajjantīti.
                         Pabbatavaggo paṭhamo.
                          -------------
@Footnote: 1 cha.Ma. uttānameva        2 cha.Ma. aṭṭhiṃ katvāti



The Pali Atthakatha in Roman Character Volume 13 Page 214. http://84000.org/tipitaka/read/attha_page.php?book=13&page=214&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4650&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4650&pagebreak=1#p214


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]