ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 215.

                           2. Gilānavagga
                       1-3. Pāṇasuttādivaṇṇanā
    [192-194] Dutiyavaggassa paṭhame cattāro iriyāpathe kappentīti
yesaṃ cattāro iriyāpathā atthi, tesaṃyeva vasenetaṃ vuttaṃ. Sīlaṃ nissāyāti
catupārisuddhisīlaṃ nissayaṃ katvā. Satta bojjhaṅgeti sahavipassake maggabojjhaṅge.
Dutiyatatiyāni uttānatthāneva.
                     4-10. Paṭhamagilānasuttādivaṇṇanā
    [195-201] Catutthe tathā pahīno cāyasmato mahākassapassa so
ābādho ahosīti therassa kira imaṃ bojjhaṅgabhāvanaṃ sādhukaṃ suṇantassa etadahosi
"mayhaṃ pabbajitadivasato sattame divase saccāni paṭivijjhantassa ime bojjhaṅgā
pātubhūtā"ti. Athassa "niyyānikaṃ vata satthu sāsanan"ti cintayato lohitaṃ pasīdi,
upādārūpaṃ visuddhaṃ ahosi, pokkharapatte patitaudakabindu 1- viya sarīrato rogo
vinivattitvā gato. Tena vuttaṃ "tathā pahīno cāyasmato mahākassapassa so
ābādho ahosī"ti. Pañcamachaṭṭhesupi eseva nayo. Imesaṃ pana tiṇṇampi janānaṃ
pabbatapāde pupphitavisarukkhavātasamphassena uppanno mandasītajaro 2- ābādhoti
veditabbo. Sesaṃ sabbattha uttānamevāti.
                         Gilānavaggo dutiyo.
                          -------------
@Footnote: 1 Ma. pakkhitaudakabindu                 2 Sī.,ka maddasītaro



The Pali Atthakatha in Roman Character Volume 13 Page 215. http://84000.org/tipitaka/read/attha_page.php?book=13&page=215&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4672&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4672&pagebreak=1#p215


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]