ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 219.

                      8. Āvaraṇanīvaraṇasuttavaṇṇanā
    [219] Aṭṭhame paññāya dubbalīkaraṇāti paññāya mandabhāvakaRā.
Nīvaraṇānañhi abhiṇhuppāde sati antarantarā uppajjamānā paññā dubbalā
hoti mandā avisadā.
    Pañca 1- nīvaraṇā tasmiṃ samaye na honti, sattabojjhaṅgā tasmiṃ samaye
bhāvanāpāripūriṃ gacchantīti ariyasāvakassa hi sappāyadhammassavanaṃ suṇantassa pañca
nīvaraṇā dūre honti. So sace tasmiṃyeva ṭhāne visesaṃ nibbattetuṃ sakkoti,
evamassa satta bojjhaṅgā bhāvanāpāripūriṃ gacchanti. No ce sakkoti, tato
vuṭṭhāya 2- rattiṭṭhānadivāṭṭhānaṃ gato tameva pītiṃ avijahanto pañca nīvaraṇe
vikkhambhetvā visesaṃ nibbattessati, tattha asakkontopi yāva sattadivasabbhantarā
tameva pītiṃ avijahanto nīvaraṇe vikkhambhetvā visesaṃ nibbattessatīti idaṃ
sandhāyetaṃ vuttaṃ. Dhammassavanavasena sakiṃ pītipāmojjapakkhiyā paṭiladdhabojjhaṅgā
hi kammārāmatādīni āgamma nassanti. Tathārūpaṃ pana utusappāyādiṃ labhitvā
puna uppajjantāpi tasmiṃ samaye bhāvanāpāripūriṃ gacchanti icceva vuccati.
                         9. Rukkhasuttavaṇṇanā
    [220] Navame ajjhāruhāti abhiruhanakā. Kacchakoti aṭṭhikacchako.
Kapitthanoti makkaṭathanasadisaphalo vijātamilakkhu. 3-
                        10. Nīvaraṇasuttavaṇṇanā
    [221] Dasame andhakaraṇāti andhabhāvakaraṇā. Acakkhukaraṇāti paññācakkhussa
akaraṇā. Paññānirodhikāti paññāya nirodhanā. Vighātapakkhiyāti dukkhapakkhikā.
@Footnote: 1 Sī.,ka. pañcassa     2 Sī.,ka. paṭṭhāya     3 cha.Ma. vijātapilakkho



The Pali Atthakatha in Roman Character Volume 13 Page 219. http://84000.org/tipitaka/read/attha_page.php?book=13&page=219&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4751&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4751&pagebreak=1#p219


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]