ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 22.

Āgatigati na hotīti paṭisandhivasena āgati nāma, cutivasena gamanaṃ nāma na
hoti. Cutūpapātoti cavanavasena cuti, upapajjanavasena upapāto. Nevidha na huraṃ
na ubhayamantarenāti na idha loke na paraloke na ubhayattha hoti. Esevanto
dukkhassāti vaṭṭadukkhakilesadukkhassa ayameva anto ayaṃ paricchedo parivaṭumabhāvo
hoti. Ayameva hi ettha attho. Ye pana  "ubhayamantarenā"ti vacanaṃ gahetvā
antarābhavaṃ icchanti, tesaṃ vacanaṃ niratthakaṃ. Antarā bhavassa hi bhāvo abhidhamme
paṭikkhittoyeva. "antarenā"ti vacanaṃ  pana vikappantaradīpanaṃ. Tasmā ayamettha
attho:- neva idha na huraṃ, aparo vikappo na ubhayanti.
      Satthaṃ āharesīti jīvitahārakasatthaṃ āhari, āharitvā kaṇṭhanāḷaṃ chindi.
Athassa tasmiṃ khaṇe maraṇabhayaṃ okkami, gatinimittaṃ upaṭṭhāsi. So attano
puthujjanabhāvaṃ ñatvā saṃviggacitto vipassanaṃ paṭṭhapetvā saṅkhāre pariggaṇhanto
arahattaṃ patvā samasīsī hutvā parinibbuto. Sammukhāyeva anupavajjatā byākatāti
kiñcāpi idaṃ therassa puthujjanakāle byākaraṇaṃ hoti, etena pana byākaraṇena
anantarāyamassa 1-  parinibbānaṃ ahosi, tasmā bhagavā tadeva byākaraṇaṃ
gahetvā kathesi.
      Upavajjakulānīti upasaṅkamitabbakulāni. Iminā thero "bhante evaṃ upaṭṭhākesu
ca upaṭṭhāyikāsu ca vijjamānāsu so bhikkhu tumhākaṃ sāsane parinibbāyissatī"ti
pubbabhāge paṭipattiyaṃ kulasaṃsaggadosaṃ dassento pucchati. Athassa bhagavā kulesa
saṃsaggābhāvaṃ dīpento honti hete sāriputtātiādimāha. Imasmiṃ kiraṭṭhāne
therassa kulesu asaṃsaṭṭhabhāvo pākato ahosi. Sesaṃ sabbattha uttānameva.
@Footnote: 1 Sī. anantarāyevassa



The Pali Atthakatha in Roman Character Volume 13 Page 22. http://84000.org/tipitaka/read/attha_page.php?book=13&page=22&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=455&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=455&pagebreak=1#p22


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]