ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 237.

    Kusalākusalā dhammātiādīnipi vuttatthāneva. Apica cha dhammā vicikicchāya
pahānāya saṃvattanti:- bahussutatā paripucchakatā vinaye pakataññutā adhimokkhabahulatā
kalyāṇamittatā sappāyakathāti. Bāhusaccenapi hi ekaṃ vā .pe. Pañca
vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi vicikicchā pahīyati,
tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye ciṇṇavasībhāvassāpi, tīsu
ratanesu okappaniyasaddhāsaṅkhātā adhimokkhabahulassāpi, saddhādhimutte
vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati, ṭhānanisajjādīsu
tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāpi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā vicikicchāya
pahānāya saṃvattantī"ti. Imehi pana chahi dhammehi pahīnāya vicikicchāya sotāpattimaggena
āyatiṃ anuppādo hoti. Iti bhagavā imasmiṃ sutte desanaṃ tīhi bhavehi nivattetvā 1-
arahattena kūṭaṃ gaṇhi. Desanāpariyosāne pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu.
                        2. Pariyāyasuttavaṇṇanā
    [233] Dutiye sambahulāti vinayapariyāyena tayo janā sambahulāti
vuccanti, tato paraṃ saṃgho. Suttantapariyāyena tayo tayo eva, tato uddhaṃ
sambahulā. Idha suttantapariyāyena sambahulāti veditabbā. Piṇḍāya pavisiṃsūti
piṇḍāya paviṭṭhā. Te pana na tāva paviṭṭhā, "pavisissāmā"ti nikkhantattā
pana pavisiṃsūti vuttā. Yathā kiṃ? yathā "gāmaṃ gamissāmī"ti nikkhantapuriso taṃ
gāmaṃ appattopi "kahaṃ itthannāmo"ti vutte "gāmaṃ gato"ti vuccati evaṃ.
Paribbājakānaṃ ārāmoti jetavanassa avidūre aññatitthiyānaṃ paribbājakānaṃ
@Footnote: 1 Sī.,ka. ṭhānehi vinivattetvā



The Pali Atthakatha in Roman Character Volume 13 Page 237. http://84000.org/tipitaka/read/attha_page.php?book=13&page=237&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=5153&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=5153&pagebreak=1#p237


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]