ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 240.

Evaṃ kāyapayogaṃ vinā uppannavīriyaṃ. Kāyappassaddhīti tiṇṇaṃ khandhānaṃ darathapassaddhi.
Cittappassaddhīti viññāṇakkhandhassa darathapassaddhi. Upekkhāsambojjhaṅge
satisambojjhaṅgasadisova vinicchayo.
    Imasmiṃ sutte missakasambojjhaṅgā kathitā. Etesu hi ajjhattadhammesu
sati, pavicayo, upekkhāti ime attano khandhārammaṇattā lokiyāva honti, tathā
maggaṃ apattaṃ kāyikavīriyaṃ. Avitakkaavicārā pana pītisamādhi kiñcāpi rūpāvacarā
honti, rūpāvacare 1- pana bojjhaṅgā na labbhantīti lokuttarāva honti. Ye ca
therā brahmavihāravipassanāpādakajjhānādīsu bojjhaṅge uddharanti, tesaṃ matena
rūpāvacarāpi arūpāvacarāpi honti. Bojjhaṅgesu hi arūpāvacare pītiyeva ekantena
na labbhati, sesā cha missakāva hontīti. Desanāpariyosāne keci bhikkhū
sotāpannā jātā, keci sakadāgāmī, keci anāgāmī, keci arahantoti.
                         3. Aggisuttavaṇṇanā
    [234] Tatiye satiñca khvāhaṃ bhikkhave sabbatthikaṃ vadāmīti loṇadhūpanaṃ
viya sabbakammikāmaccaṃ viya ca sabbattha icchitabbaṃ vadāmīti attho. Yathā hi
loṇadhūpanaṃ sabbabyañjanesupi nivisati, yathā ca sabbakammiko amacco yodhakammampi
karoti mantakammampi paṭihārakammampīti sabbakiccāni sādheti, evaṃ uddhatassa
cittassa niggaṇhanaṃ, līnassa paggaṇhananti sabbampetaṃ 2- satiyā ijjhati, na
sakkā vinā satiyā etaṃ sampādetuṃ, tasmā evamāha. Imasmiṃ sutte
pubbabhāgavipassanā bojjhaṅgāva kathitā.
@Footnote: 1 Sī.,ka. arūpāvacare              2 cha.Ma. sabbametaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 240. http://84000.org/tipitaka/read/attha_page.php?book=13&page=240&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=5219&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=5219&pagebreak=1#p240


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]