ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 243.

Parivaditadīnavattā paṭhavīkasiṇādīsu 1- aññataraṃ ugghāṭetvā rūpanissaraṇe ākāse
cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati, iti karuṇā
ākāsānañcāyatanassa upanissayo hoti, na tato paraṃ, tasmā
ākāsānañcāyatanaparamāti vuttā.
    Muditāvihārissa pana tena tena pāmojjakāraṇena uppannapāmojjasattānaṃ
viññāṇaṃ samanupassantassa muditāya pavattisambhavato viññāṇaggahaṇaparicitaṃ hoti,
athassa anukkamādhigataṃ ākāsānañcāyatanaṃ atikkamma ākāsanimittagocare viññāṇe
cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati, iti muditā
viññāṇañcāyatanassa upanissayo hoti, na tato paraṃ, tasmā viññāṇañcāyatanaparamāti
vuttā.
    Upekkhāvihārissa pana "sattā sukhitā vā hontu, dukkhato vā vimuccantu,
sampattasukhato vā mā vigacchantūti 2- ābhogābhāvato sukhadukkhādiparamatthagāhavimukha-
sambhavato avijjamānaggahaṇadukkhacittaṃ 3- hoti, athassa paramatthagāhato
vimukhabhāvaparicitacittassa 4- paramatthato avijjamānaggahaṇadukkhacittassa 5- ca
anukkamādhigataṃ viññāṇañcāyatanaṃ samatikkamma sambhavato avijjamāne paramatthabhūtassa
viññāṇassa abhāve cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati, iti
upekkhā ākiñcaññāyatanassa upanissayo hoti, na tato paraṃ, tasmā
ākiñcaññāyatanaparamāti vuttā desanāpariyosāne pañcasatā bhikkhū arahattaṃ pattāti.
                        5. Saṅgāravasuttavaṇṇanā
    [236] Pañcame pagevāti paṭhamaññeva. Kāmarāgapariyuṭṭhitenāti kāmarāgagahitena.
Kāmarāgaparetenāti kāmarāgānugatena. Nissaraṇanti tividhaṃ kāmarāgassa
nissaraṇaṃ vikkhambhananissaraṇaṃ tadaṅganissaraṇaṃ samucchedanissaraṇanti. Tattha asubhe
@Footnote: 1 Sī. paṭividitarūpādīnavassa catūsu pathavīkasiṇādīsu, ka. parividitarūpādīnaṃ catūsu
@paṭhavīkasiṇādīsu  2 Sī.,ka. viyujjiṃsūti  3 Sī. avijjamānaggahaṇena muttaṃ cittaṃ,
@ka. avijjamānaggahaṇena dukkhacittaṃ  4 Sī. paramatthagāhavimukhabhāvato pavivittacittassa
@5 Sī...muttacittassa



The Pali Atthakatha in Roman Character Volume 13 Page 243. http://84000.org/tipitaka/read/attha_page.php?book=13&page=243&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=5285&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=5285&pagebreak=1#p243


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]