ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 244.

Paṭhamajjhānaṃ vikkhambhananissaraṇaṃ nāma, vipassanā tadaṅganissaraṇaṃ nāma, arahattamaggo
samucchedanissaraṇaṃ nāma. Taṃ tividhampi nappajānātīti attho. Attatthampītiādīsu
arahattasaṅkhāto attano attho attattho nāma, paccayadāyakānaṃ attho parattho
nāma, sveva duvidhopi ubhayattho nāma. Iminā nayena sabbavāresu attho
veditabbo.
    Ayaṃ pana viseso:- byāpādassa nissaraṇantiādīsu hi dveva
nissaraṇāni vikkhambhananissaraṇañca samucchedanissaraṇañca. Tattha byāpādassa
tāva mettāya paṭhamajjhānaṃ vikkhambhananissaraṇaṃ, anāgāmimaggo samucchedanissaraṇaṃ.
Thinamiddhassa ālokasaññā vikkhambhananissaraṇaṃ, arahattamaggo samucchedanissaraṇaṃ.
Uddhaccakukkuccassa yo koci samatho vikkhambhananissaraṇaṃ, uddhaccassa panettha
arahattamaggo, kukkuccassa anāgāmimaggo samucchedanissaraṇaṃ. Vicikicchāya
dhammavavatthānaṃ vikkhambhananissaraṇaṃ, paṭhamamaggo samucchedanissaraṇaṃ.
    Yā panettha seyyathāpi brāhmaṇa udapatto saṃsaṭṭho lākhāya vātiādikā
upamā vuttā, tāsu udapattoti udakabharitā pāti. Saṃsaṭṭhoti vaṇṇabhedakaraṇavasena
saṃsaṭṭho. Ukkuṭṭhitoti 1- kuthito. Usmudakajātoti 2- usumajāto.
Sevālapaṇakapariyonaddhoti tilabījakādibhedena sevālena vā nīlapaṇakapiṭṭhivaṇṇena vā 3-
udakapiṭṭhiṃ chādetvā nibbattapaṇakena pariyonaddho. Vāteritoti vātena erito
kampito. Āviloti appasanno. Luḷitoti asannisinno. Kalalībhūtoti kaddamībhūto.
Andhakāre nikkhittoti koṭṭhantarādibhede anālokaṭṭhāne ṭhapito. Imasmiṃ sutte
bhagavā tīhi bhavehi 4- desanaṃ nivattetvā arahattanikūṭena desanaṃ niṭṭhāpesi,
brāhmaṇo pana saraṇamatte patiṭṭhito.
@Footnote: 1 cha.Ma. pakkuthitoti        2 Sī. ussadakajātoti, ka. usmādakajātoti
@3 Sī. nīlavaṇṇena pitavaṇṇena vā, cha.Ma. nīlamaṇḍūkapiṭaṭhivaṇṇena vā   4 Ma. saccehi



The Pali Atthakatha in Roman Character Volume 13 Page 244. http://84000.org/tipitaka/read/attha_page.php?book=13&page=244&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=5311&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=5311&pagebreak=1#p244


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]