ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 245.

                         6. Abhayasuttavaṇṇanā
    [237] Chaṭṭhe aññāṇāya adassanāyāti aññāṇatthāya adassanatthāya.
Taggha bhagavā nīvaraṇāti ekaṃsena bhagavā nīvaraṇā. Kāyakilamathoti kāyadaratho.
Cittakilamathoti cittadaratho. Sopi me paṭippassaddhoti tassa kira satthu santike
sītalaṃ utusappāyaṭṭhānaṃ pavisitvā nisinnassa kāyadaratho paṭippassambhi, tasmiṃ
paṭippassaddhe tadanvayeneva cittadarathopi. Apica maggenevassa etaṃ ubhayampi
paṭippasaddhanti 1- veditabbaṃ.
                          -------------
                          7. Ānāpānavagga
                     1. Aṭṭhikamahapphalasuttādivaṇṇanā
    [238] Sattamādīsu aṭṭhikasaññāti aṭṭhikaṃ aṭṭhikanti bhāventassa
uppannasaññā. Taṃ panetaṃ bhāvayato yāva nimittaṃ na uppajjati, tāva chavipi
cammampi upaṭṭhāti. Nimitte pana uppanne chavicammāni neva upaṭṭhahanti,
saṅkhavaṇṇo suddhaaṭṭhikasaṅghātova upaṭṭhāti hatthikkhandhagataṃ dhammikatissarājānaṃ
olokentassa sāmaṇerassa viya, paṭimagge hasamānaṃ itthiṃ olokentassa
cetiyapabbatavāsino tissattherassa viya cāti. Vatthūni visuddhimagge 2-
vitthāritāni. Sati vā upādiseseti gahaṇasese upādānasese vijjamānamhi.
                      2-10. Puḷavakasuttādivaṇṇanā
    [239-247] Puḷavakasaññāti puḷavanti bhāventassa uppannasaññā.
Vinīlakasaññādīsupi eseva nayo. Vinicchayakathā panettha saddhiṃ bhāvanānayena
@Footnote: 1 cha.Ma. passaddhanti         2 visuddhi. 1/25 (syā)



The Pali Atthakatha in Roman Character Volume 13 Page 245. http://84000.org/tipitaka/read/attha_page.php?book=13&page=245&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=5334&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=5334&pagebreak=1#p245


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]