ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 246.

Visuddhimagge 1- vuttā. Mettādayo tikacatukkajjhānavasena veditabbā, upekkhā
catutthajjhānavaseneva.
                         ---------------
                           8. Nirodhavagga
                       1-10. Asubhasuttādivaṇṇanā
    [248-257] Asubhasaññāti asubhe paṭhamajjhānasaññā. Maraṇasaññāti
"avassaṃ maritabbaṃ, maraṇapaṭibaddhaṃ me jīvitan"ti abhiṇhaṃ paccavekkhantassa
uppannasaññā. Āhāre paṭikūlasaññāti odanakummāsādimhi ajjhoharaṇīye 2-
paṭikūlasaññā. Sabbaloke anabhiratisaññāti sakalalokasmiṃ anabhiratiṃ uppādentassa
uppannasaññā. Pahānasaññā virāgasaññāti dve pubbabhāgā, nirodhasaññā
missakā. Evametāni aṭṭhikasaññādīni vīsati kammaṭṭhānāni niddiṭṭhāni. Tesaṃ
navasu appanā honti, ekādasa upacārajjhānikā. Sesā panettha vinicchayakathā
visuddhimagge 3- āgatāva. Gaṅgāpeyyālādayo maggasaṃyutte vuttanayeneva veditabbā.
                     Bojjhaṅgasaṃyuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 visuddhi. 1/227 (syā)
@2 Sī.,ka. odanakummāsādiṃ ajjhoharantasseva        3 visuddhi. 2/154 (syā)



The Pali Atthakatha in Roman Character Volume 13 Page 246. http://84000.org/tipitaka/read/attha_page.php?book=13&page=246&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=5355&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=5355&pagebreak=1#p246


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]