ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 252.

Dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatadhammassa aniccatādisattaanupassanānaṃ
"santaṃ vā ajjhattaṃ kāmacchandan"tiādīnañca pabhedānaṃ vasena anupassitabbā.
Sesaṃ vuttanayameva. Ayamettha saṅkhepo, vitthāro pana dīghamajjhimaṭṭhakathāsu 1-
satipaṭṭhānavaṇṇanāyaṃ vuttanayena veditabbo.
                          2. Satisuttavaṇṇanā
    [368] Dutiye satoti kāyādianupassanā satiyā samannāgato. Sampajānoti
catusampajaññapaññāya samannāgato. Abhikkante paṭikkanteti ettha abhikkantaṃ vuccati
gamanaṃ paṭikkantaṃ nivattanaṃ, tadubhayampi catūsu iriyāpathesu labbhati. Gamane tāva purato
kāyaṃ abhiharanto abhikkamati nāma, paṭinivattanto paṭikkamati nāma. Ṭhānepi ṭhitakova
kāyaṃ purato onamanto abhikkamati nāma, pacchato apanāmento paṭikkamati nāma.
Nisajjāyapi nisinnakova āsanassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma,
pacchimaaṅgappadesaṃ paccāsaṃsaranto paṭikkamati nāma. Nipajjanepi eseva nayo.
    Sampajānakārī hotīti sampajaññena sabbakiccakārī, sampajaññasseva vā
kārī. So hi abhikkantādīsu sampajaññaṃ karoteva. Na katthaci sampajaññavirahito
hoti.
    Tattha sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti
catubbidhaṃ sampajaññaṃ. Tattha abhikkamanacitte uppanne cittavaseneva
agantvā "kiṃ nu me ettha gatena attho atthi, natthī"ti atthānatthaṃ
pariggaṇhitvā atthapariggaṇhaṇaṃ sātthakasampajaññaṃ. Tattha ca atthoti cetiyadassana-
bodhidassanasaṃghadassanatheradassanaasubhadassanādivasena dhammato vuḍḍhi. Cetiyaṃ disvāpi
@Footnote: 1 su.vi. 2/372 ādi/357



The Pali Atthakatha in Roman Character Volume 13 Page 252. http://84000.org/tipitaka/read/attha_page.php?book=13&page=252&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=5483&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=5483&pagebreak=1#p252


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]