ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 272.

    Yo tuṇhībhūto ciraṃ dhammaṃ vā kammaṭṭhānaṃ vā manasikatvā aparabhāge
iti paṭisañcikkhati "tuṇhībhūtakāle pavattā rūpārūpadhammā ettheva niruddhā"ti.
Upādārūpapavattiyā sati bhāsati nāma, asati tuṇhī bhavati nāmāti, ayaṃ tuṇhībhāve
sampajānakārī nāmāti. Evamettha asammohasampajaññaṃ, tassa vasena sampajānakāritā
veditabbā. Imasmiṃ sutte satipaṭṭhānamissakasampajaññaṃ pubbabhāgaṃ kathitaṃ.
                         3. Bhikkhusuttavaṇṇanā
    [369] Tatiye evameva panidhekacceti so kira bhikkhu kammaṭṭhānaṃ
kathāpetvā ito cito ca āhiṇḍati, kāyavivekaṃ nānuyuñjati. Tena naṃ bhagavā
niggaṇhanto evamāha. Tasmāti yasmā saṅkhittena desanaṃ yācasi, tasmā.
Diṭṭhīti kammassakatādiṭṭhi.
                         4. Sālasuttavaṇṇanā
    [370] Catutthe dhammavinayoti dhammoti vā vinayoti vā ubhayametaṃ
satthusāsanasseva nāmaṃ. Samādapetabbāti gaṇhāpetabbā. Ekodibhūtāti khaṇikasamādhinā
ekaggabhūtā. Samāhitā ekaggacittāti upacārappanāvasena sammā ṭhapitacittā ca
ekaggacittā ca. Imasmiṃ sutte navakabhikkhūhi ceva khīṇāsavehi ca bhāvitasatipaṭṭhānā
pubbabhāgā, sattahi sekkhehi bhāvitā missakā.
                        6. Sakuṇagghisuttavaṇṇanā
    [372] Chaṭṭhe sakuṇagghīti sakuṇaṃ hanatīti sakuṇagghi, senassetaṃ adhivacanaṃ.
Sahasā ajjhappattāti lobhasāhasena pattā. Alakkhikāti nissirikā. Appapuññāti
parittapuññā. Sacejja mayanti sace ajja mayaṃ. Naṅgalakaṭṭhakaraṇanti naṅgalena



The Pali Atthakatha in Roman Character Volume 13 Page 272. http://84000.org/tipitaka/read/attha_page.php?book=13&page=272&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=5931&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=5931&pagebreak=1#p272


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]