ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 277.

Pacchimavayaṃ anuppattabhāvadīpanatthaṃ vuttaṃ. Veṭhamissakenāti 1- bāhabandhacakkabandhādinā
paṭisaṅkharaṇena 2- veṭhamissakena. Maññeti jarasakaṭaṃ viya veṭhamissakena maññe yāpeti,
arahattaphalaveṭṭhanena catuiriyāpathakappanaṃ tathāgatassa hotīti dasseti.
    Idāni tamatthaṃ pakāsento yasmiṃ ānanda samayetiādimāha. Tattha
sabbanimittānanti rūpanimittādīnaṃ. Ekaccānaṃ vedanānanti lokiyānaṃ vedanānaṃ.
Tasmā tihānandāti yasmā iminā phalasamāpattivihārena phāsu hoti, tasmā
tumhepi tadatthāya evaṃ viharathāti dasseti. Attadīpāti mahāsamuddagatā 3- dīpaṃ
viya attānaṃ dīpaṃ patiṭṭhaṃ katvā viharatha. Attasaraṇāti attagatikā hotha, mā
aññagatikā. Dhammadīpadhammasaraṇapadesupi eseva nayo. Ettha ca dhammoti navavidho
lokuttaradhammo veditabbo. Tamataggeti 4- tamaagge, majjhe takāro padasandhi
vasena vutto, idaṃ vuttaṃ hoti:- ime aggatamāti tamataggāti. Evaṃ 5- sabbaṃ
tamasotaṃ chinditvā ativiya agge uttamabhāve ete ānanda mama bhikkhū bhavissanti,
tesaṃ 6- agge bhavissanti. Yekeci sikkhākāmā, sabbesaṃ tesaṃ catusatipaṭṭhānagocarā
ca bhikkhū agge bhavissantīti arahattakūṭena desanaṃ gaṇhātīti.
                      10. Bhikkhunupassayasuttavaṇṇanā
    [376] Dasame tenupasaṅkamīti tasmiṃ upassaye kammaṭṭhānakammikā bhikkhuniyo
atthi, tāsaṃ ussukkāpetvā kammaṭṭhānaṃ kathessāmīti upasaṅkami. Uḷāraṃ
pubbenāparaṃ visesanti pubbavisesato aparaṃ oḷāravisesaṃ. Tattha mahābhūtapariggaho
pubbaviseso, upādārūpapariggaho aparaviseso nāma. Tathā sakalarūpapariggaho
@Footnote: 1 Ma. vekhamissakenāti            2 Ma. paṭisaṅkhārakena
@3 Ma. mahāsamuddagataṃ              4 Sī.,Ma.,ka, tamatagge meteti
@5 Sī. ime aggatamā evaṃ         6 kesaṃ?



The Pali Atthakatha in Roman Character Volume 13 Page 277. http://84000.org/tipitaka/read/attha_page.php?book=13&page=277&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6040&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6040&pagebreak=1#p277


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]