ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 280.

Bhāvanaṃ pāpeti, so puresaṅkhātānaṃ kesānaṃ pacchāsaṅkhātassa matthaluṅgassa ca vasena
pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti nāma.
    Evaṃ kho ānanda appaṇidhāya bhāvanā hotīti evaṃ ānanda aṭhapetvā
bhāvanā hoti. Imassa hi bhikkhuno yathā nāma purisassa guḷabhāraṃ labhitvā attano
gāmaṃ atiharantassa antarā aṭhapetvā uccaṅge pakkhittāni guḷakhaṇḍādīni
khādanīyāni khādantassa attano gāmeyeva otaraṇaṃ hoti, evameva arahattaṃ
pāpuṇituṃ āraddhabhāvanassa pariḷāhādīnaṃ uppattiṃ vāretvā kammaṭṭhānabhāvanā
pavattā, tasmā "appaṇidhāya bhāvanā"ti vuttā. Tassa pana purisassa taṃ guḷabhāraṃ
attano gāmaṃ netvā ñātīhi saddhiṃ paribhogo viya imassa bhikkhuno kammaṭṭhānaṃ
matthakaṃ pāpetvā arahattaṃ pattassa phalasamāpattisukhānubhavanaṃ veditabbaṃ. Imasmiṃ
sutte pubbabhāgavipassanā kathitā. Sesaṃ sabbattha uttānamevāti.
                        Ambapālivaggo paṭhamo.
                        ----------------
                           2. Nālandavagga
                        2. Nālandasuttavaṇṇanā
    [378] Dutiyavaggassa dutiye nālandāyanti nālandāti evaṃnāmake nagare,
taṃ nagaraṃ gocaragāmaṃ katvā. Pāvārikambavaneti dussapāvārikaseṭṭhino ambavane.
Taṃ kira tassa uyyānaṃ ahosi. So bhagavato dhammadesanaṃ sutvā bhagavati pasanno
tasmiṃ uyyāne kuṭileṇamaṇḍapādipaṭimaṇḍitaṃ bhagavato vihāraṃ katvā niyyādesi,
so vihāro jīvakambanaṃ viya pāvārikambavanaṃ tveva saṅkhaṃ gato, tasmiṃ
pāvārikambavane viharatīti attho.



The Pali Atthakatha in Roman Character Volume 13 Page 280. http://84000.org/tipitaka/read/attha_page.php?book=13&page=280&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6106&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6106&pagebreak=1#p280


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]