ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 286.

Sāvako buddhānaṃ cittacāraṃ jānituṃ na sakkoti, evaṃ appameyyā tathāgatā"ti
cintentānaṃ yā tathāgate kaṅkhā vā vimati vā, sā pahīyissati. 1-
                         3. Cundasuttavaṇṇanā
    [379] Tatiye magadhesūti evaṃnāmake janapade. Nāḷakagāmaketi rājagahassa
avidūre attano kulasantake evaṃnāmake gāme. Cundo samaṇuddesoti ayaṃ
thero dhammasenāpatissa kaniṭṭhabhātiko, taṃ bhikkhū anupasampannakāle "cundo
samaṇuddeso"ti samudācaritvā therakālepi tatheva samudācariṃsu. Tena vuttaṃ "cundo
samaṇuddeso"ti. Upaṭṭhāko hotīti mukhodakadantakaṭṭhadānena ceva
pariveṇasammajjanapiṭṭhiparikammakaraṇapattacīvaraggahaṇena ca upaṭṭhānakaro hoti.
Parinibbāyīti anupādisesāya nibbānadhātuyā parinibbuto. Katarasmiṃ kāleti? bhagavato
Parinibbānasaṃvacchare.
    Tatrāyaṃ anupubbikathā:- bhagavā kira vutthavasso veḷuvagāmato nikkhamitvā
"sāvatthiṃ gamissāmī"ti āgatamaggeneva paṭinivattento anupubbena sāvatthiṃ patvā
jetavanaṃ pāvisi. Dhammasenāpati bhagavato vattaṃ dassetvā divāṭṭhānaṃ gato, so
tattha antevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ sammajjitvā
cammakhaṇḍaṃ paññāpetvā pāde pakkhāletvā pallaṅkaṃ ābhujitvā phalasamāpattiṃ
pāvisi. Athassa yathā paricchedena 2- tato vuṭṭhitassa ayaṃ parivitakko udapādi
"buddhā nu kho paṭhamaṃ parinibbāyissanti, 3- udāhu aggasāvakā"ti, tato
"aggasāvakā paṭhaman"ti ñatvā attano āyusaṅkhāraṃ olokesi. So "sattāhameva me
āyusaṅkhārā pavattissantī"ti ñatvā "kattha parinibbāyāmī"ti cintesi.
@Footnote: 1 cha.Ma. pahīyissatīti      2 Ma. addhāparicchedena      3 cha.Ma. parinibbāyanti



The Pali Atthakatha in Roman Character Volume 13 Page 286. http://84000.org/tipitaka/read/attha_page.php?book=13&page=286&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6240&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6240&pagebreak=1#p286


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]