ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 299.

    Evameva khoti ettha yojanasatubbedho mahājamburukkho viya bhikkhusaṃgho
tassa dakkhiṇadisaṃgato 1- paññāsayojaniko mahākhandho viya dhammasenāpati, tasmiṃ
mahākhandhe bhinne tato paṭṭhāya anupubbena vaḍḍhitvā pupphaphalādīhi taṃ ṭhānaṃ
pūretuṃ samatthassa aññassa khandhassa abhāvo viya there parinibbute soḷasannaṃ
pañhānaṃ matthakaṃ pattassa aññassa dakkhiṇāsane nisīdanasamatthassa bhikkhuno abhāvo,
tāya paribhinnāya so 2- rukkho viya bhikkhusaṃgho khandho tveva jātoti veditabbo.
Tasmāti yasmā sabbasaṅkhātaṃ palokadhammaṃ, taṃ mā palujjīti na sakkā laddhuṃ,
tasmā.
                      4-5. Ukkacelasuttādivaṇṇanā
    [380-381] Catutthe aciraparinibbutesu sāriputtamoggallānesūti na
ciraparinibbutesu dvīsu aggasāvakesu. Tesaṃ hi dhammasenāpati kattikamāsapuṇṇamāyaṃ
parinibbuto, mahāmoggallāno tato aḍḍhamāsaṃ atikkamma anāvasuposathe 3- satthā
dvīsu aggasāvakesu parinibbutesu mahābhikkhusaṃghaparivāro mahāmaṇḍale cārikaṃ
caramāno anupubbena ukkacelanagaraṃ patvā tattha piṇḍāya caritvā gaṅgāpiṭṭhe
rajatapattavaṇṇavālikāpuline vihāsi. Tena vuttaṃ "aciraparinibbutesu sāriputta-
moggallānesū"ti. Ye mahantatarā khandhā te palujjeyyunti idhāpi yojanasatubbedho
mahājamburukkho viya bhikkhusaṃgho, tassa dakkhiṇato ca uttarato ca gatā
paññāsayojanikā dve mahākhandhā viya dve aggasāvakāti. Sesaṃ purimanayeneva
yojetabbaṃ. Pañcame diṭṭhīti kammassakatadiṭṭhi.
                         6. Uttiyasuttavaṇṇanā
    [382] Chaṭṭhe maccudheyyassa pāranti tebhūmakavaṭṭassa pārabhūtaṃ nibbānaṃ.
@Footnote: 1 ka. dakkhiṇadisābhāgato     2 ka. pana disāyeso   3 ka. aḍḍhamāsakāḷapakkhauposathe



The Pali Atthakatha in Roman Character Volume 13 Page 299. http://84000.org/tipitaka/read/attha_page.php?book=13&page=299&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6535&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6535&pagebreak=1#p299


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]