ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 300.

                         8. Brahmasuttavaṇṇanā
    [384] Aṭṭhame kāye vā bhikkhūti tasmiṃ kāle bhikkhuyeva natthi, evaṃ
santepi yo satipaṭṭhāne bhāveti, so kilesabhindanena bhikkhūyevāti dassento
evamāha. Ekāyananti ekamaggaṃ. Jātikkhayantadassīti khātiyā khayoti ca antoti
ca nibbānaṃ, taṃ passatīti attho. Maggaṃ pajānātīti ekāyanasaṅkhātaṃ ekamaggabhūtaṃ
maggaṃ pajānāti. Ekāyanamaggo vuccati pubbabhāgasatipaṭṭhānamaggo, taṃ pajānātīti
attho.
                         9. Sedakasuttavaṇṇanā
     [385] Navame sumbhesūti evaṃnāmake janapade. Medakathālikāti evaṃ
itthiliṅgavasena laddhanāmaṃ. Mamaṃ rukkha, ahaṃ taṃ rakkhissāmīti ettha ayaṃ tassa
laddhi:- ācariyo ukkhittavaṃsaṃ suggahitaṃ agaṇhanto, antevāsikena pakkhanta-
pakkhantadisaṃ agacchanto, sabbakālaṃ ca vaṃsaggaṃ anavalokento 1- antevāsikaṃ na
rakkhati nāma, evaṃ arakkhito antevāsiko patitvā cuṇṇavicuṇṇaṃ 2- hoti. Vaṃsaṃ pana
suggahitaṃ gaṇhanto, tena pakkhantapakkhantadisaṃ gacchanto, sabbakālaṃ ca vaṃsaggaṃ
olokento 3- taṃ rakkhati nāma. Antevāsikopi ito cito ca pakkhanditvā
migo viya kīḷanto ācariyaṃ na rakkhati nāma. Evañhi sati tikhiṇavaṃsakoṭi
ācariyassa galavāṭake vā nalāṭe vā ṭhapitā ṭhitaṭṭhānaṃ bhinditvā gaccheyya.
Ācārasampannatāya vaṃso namati, 4- tato anāmento taṃ ākaḍḍhanto viya
ekato bhāgiyaṃ katvā vātūpatthambhaṃ gāhāpetvā satiṃ sūpaṭṭhitaṃ katvā niccalova
nisīdanto ācariyaṃ rakkhati nāmāti.
@Footnote: 1 cha.Ma. anullokento      2 ka. cuṇṇaṃ       3 cha.Ma. ullokento



The Pali Atthakatha in Roman Character Volume 13 Page 300. http://84000.org/tipitaka/read/attha_page.php?book=13&page=300&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6557&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6557&pagebreak=1#p300


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]