ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 301.

    Tvaṃ ācariya attānaṃ rakkha, ahaṃ attānaṃ rakkhissāmīti ettha ayamadhippāyo:-
ācariyo vaṃsaṃ suggahitaṃ gaṇhanto, antevāsikena pakkhantapakkhantadisaṃ
gacchanto, sabbakālaṃ ca vaṃsaggaṃ olokento 1- attānameva rakkhati nāma, na
antevāsikaṃ antevāsikopi kāyampi ekato bhāgiyaṃ katvā vātūpatthambhaṃ gāhāpetvā
satiṃ sūpaṭṭhitaṃ katvā niccalova nisīdamāno attānaṃyeva rakkhati nāma, na ācariyaṃ.
    So tattha ñāyoti yaṃ medakathālikā āha, so tattha ñāyo, so
upāyo, taṃ kāraṇanti attho. Satipaṭṭhānaṃ sevitabbanti catubbidhaṃ satipaṭṭhānaṃ
sevitabbaṃ. Āsevanāyāti kammaṭṭhānasevanāya. Evaṃ kho bhikkhave attānaṃ rakkhanto
paraṃ rakkhatīti yo bhikkhu kāmarāgādīni 2- pahāya rattiṭṭhānadivāṭṭhānesu
mūlakammaṭṭhānaṃ āsevanto bhāvento arahattaṃ pāpuṇāti, atha naṃ paro disvā
"bhaddako vatāyaṃ bhikkhu sammāpaṭipanno"ti tasmiṃ cittaṃ pasādetvā saggaparāyano
hoti, ayaṃ attānaṃ rakkhanto paraṃ rakkhati nāma.
    Khantiyāti adhivāsanakhantiyā. Avihiṃsāyāti sapubbabhāgāya karuṇāya.
Mettacittatāyāti sapubbabhāgāya mettāya. Anudayatāyāti anuvaḍḍhiyā, sapubbabhāgāya
muditāyāti attho. Paraṃ rakkhanto attānaṃ rakkhatīti ettha yo bhikkhu
rattiṭṭhānadivāṭṭhānaṃ gato tīsu 3- brahmavihāresu tikacatukkajjhānāni
nibbattetvā jhānaṃ pādakaṃ katvā saṅkhāre sammasanto vipassanaṃ vaḍḍhetvā
arahattaṃ pāpuṇāti, ayaṃ paraṃ rakkhanto attānaṃ rakkhati nāmāti veditabbo.
                      10. Janapadakalyāṇīsuttavaṇṇanā
    [386] Dasame janapadakalyāṇīti janapadamhi kalyāṇī uttamā chasarīradosarahitā
pañcakalyāṇasamannāgatā. Sā hi yasmā nātidīghā nātirassā, nātikisā
@Footnote: 1 cha.Ma. ullokento



The Pali Atthakatha in Roman Character Volume 13 Page 301. http://84000.org/tipitaka/read/attha_page.php?book=13&page=301&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6578&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6578&pagebreak=1#p301


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]