ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 303.

                      3-5. Parihānasuttādivaṇṇanā
    [389-391] Tatiye parihānaṃ hotīti puggalavasena parihānaṃ hoti. Yo
hi buddhesu dharantesupi cattāro satipaṭṭhāne na bhāveti, tassa saddhammo
antarahito nāma hoti devadattādīnaṃ viya. Iti imasmiṃ sutte tassa puggalasseva
dhammantaradhānaṃ kathitaṃ. Catutthapañcamesu sabbaṃ uttānameva.
                         6. Padesasuttavaṇṇanā
    [392] Chaṭṭhe padesaṃ bhāvitattāti padesato 1- bhāvitattā. Cattāro hi
magge tīṇi ca phalāni nibbattantena satipaṭṭhānā padesaṃ bhāvitā nāma honti.
                         7. Samattasuttavaṇṇanā
    [393] Sattame samattaṃ bhāvitattāti samattā bhāvitattā. Arahattaphalañca
uppādentena hi satipaṭṭhānā samattā bhāvitā nāma honti.
                       8-10. Lokasuttādivaṇṇanā
    [394-396] Aṭṭhame mahābhiññatanti 2- channaṃ abhiññānaṃ vasena vuttaṃ.
Sahassalokaṃ abhijānāmīti satatavihāravaseneva vuttaṃ. Thero kira pātova uṭṭhāya
mukhaṃ dhovitvā senāsane nisinno atīte kappasahassaṃ, anāgate kappasahassaṃ
anussarati, paccuppannepi sahassaṃ cakkavāḷānaṃ tassāvajjanassa gatiṃ anubandhati,
iti so dibbena cakkhunā sahassaṃ lokaṃ abhijānāti, ayamassa satatavihāro. Sesaṃ
sabbattha uttānatthamevāti.
                         Sīlaṭṭhitivaggo tatiyo.
                         ---------------
@Footnote: 1 ka. padesaṃ             2 Sī. mahābhiññānanti



The Pali Atthakatha in Roman Character Volume 13 Page 303. http://84000.org/tipitaka/read/attha_page.php?book=13&page=303&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6623&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6623&pagebreak=1#p303


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]