ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 306.

                          4. Indriyasaṃyutta
                           1. Suddhikavagga
                         1. Suddhikasuttavaṇṇanā
    [471] Indriyasaṃyuttassa paṭhame saddhindriyaṃ satindariyaṃ paññindriyanti
imāni tīṇi catubhūmakakusalavipākesu ceva kiriyāsu ca labbhanti. Vīriyindriya-
samādhindriyāni catubhūmakakusalesu akusalavipāke kiriyāyāti sabbattha labbhanti. Iti
idaṃ suttaṃ catubhūmakasabbasaṅgāhakadhammaparicchedavasena vuttanti veditabbaṃ.
                     7. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā
    [477] Sattame saddhindriyaṃ nappajānantīti dukkhasaccavasena na pajānanti.
Saddhindriyasamudayaṃ nappajānantīti samudayasaccavasena na pajānanti. Evaṃ nirodhaṃ
nirodhasaccavasena, paṭipadaṃ maggasaccavasenāti. Sesesupi eseva nayo.
    Sukkapakkhe pana adhimokkhavasena āvajjanasamudayā saddhindriyasamudayo hoti,
paggahavasena āvajjanasamudayā vīriyindriyasamudayo, upaṭṭhānavasena āvajjanasamudayā
satindriyasamudayo, avikkhepavasena āvajjanasamudayā samādhindriyasamudayo, dassanavasena
āvajjanasamudayā paññindriyasamudayo hoti. Tathā chandavasena āvajjanasamudayā
saddhindriyasamudayo hoti, chandavasena āvajjanasamudayā vīriyasatisamādhipaññindriya-
samudayo hoti, manasikāravasena āvajjanasamudayā saddhindriyasamudayo hoti.
Manasikāravasena āvajjanasamudayā vīriyasatisamādhipaññindriyasamudayo hotīti evampi
attho veditabbo. Imesu paṭipāṭiyā chasu suttesu catusaccameva kathitaṃ.



The Pali Atthakatha in Roman Character Volume 13 Page 306. http://84000.org/tipitaka/read/attha_page.php?book=13&page=306&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6687&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6687&pagebreak=1#p306


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]