ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 311.

Honti, tato mudutarāni antarāparinibbāyissa vipassanindriyāni, tato
mudutarāni upahaccaparinibbāyissa, tato mudutarāni asaṅkhāraparinibbāyissa, tato
mudutarāni sasaṅkhāraparinibbāyissa, tato mudutarāni uddhaṃsotaakaniṭṭhagāmissa
vipassanindriyāni nāma honti.
    Imasmiṃ pana ṭhāne arahattamaggeyeva ṭhatvā pañca missakāni nīharitabbāni.
Arahattamaggassa hi vipassanindriyehi mudutarāni paṭhamaantarāparinibbāyissa
vipassanindriyāni, tato mudutarāni dutiyaantarāparinibbāyissa, tato mudutarāni
tatiyaantarāparinibbāyissa, tato mudutarāni upahaccaparinibbāyissa, tato
mudutarāni uddhaṃsotaakaniṭṭhagāmissa vipassanindriyāni. Asaṅkhāraparinibbāyissa
sasaṅkhāraparinibbāyinopi eteva pañca janā.
    Idāni tīṇi missakāni. Sakadāgāmimaggassa hi indriyehi mudutarāni
sotāpattimaggindriyāni, sotāpattimaggeyeva indriyehi mudutarāni
dhammānusārimaggindriyāni. Tehipi mudutarāni saddhānusārimaggindriyāni.
Chaṭṭhasattamāni vuttanayāneva. Imesu pana tīsupi suttesu
pubbabhāgavipassanindriyāneva kathitāni.
                        8. Paṭipannasuttavaṇṇanā
    [488] Aṭṭhame tato mudutarehīti maggaphalavasena nissakkaṃ veditabbaṃ.
Taṃ pāḷiyaṃ vuttameva. Bāhiroti imehi aṭṭhahi puggalehi bahibhūto.
Puthujjanapakkhe ṭhitoti puthujjanakoṭṭhāse ṭhito. Imasmiṃ sutte lokuttarāneva
indriyāni kathitāni.



The Pali Atthakatha in Roman Character Volume 13 Page 311. http://84000.org/tipitaka/read/attha_page.php?book=13&page=311&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6792&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6792&pagebreak=1#p311


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]