ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 312.

                      9-10. Sampannasuttādivaṇṇanā
    [489-490] Navame indriyasampannoti paripuṇṇindriyo. Dasamaṃ
uttānameva. Imasmiṃ suttadvaye missakāni indriyāni kathitānīti.
                         Mudutaravaggo dutiyo.
                           -----------
                          3. Chaḷindriyavagga
                       2. Jīvitindriyasuttavaṇṇanā
    [492] Tatiyavaggassa dutiye itthindriyantiādīsu itthibhāve indaṭṭhaṃ
karotīti itthindriyaṃ. Purisabhāve indaṭṭhaṃ karotīti purisindriyaṃ. Jīvite
indaṭṭhaṃ karotīti jīvitindriyaṃ. Atthuppattikaṃ kiretaṃ suttaṃ. Saṃghamajjhasmiṃ hi
"kati nu kho vaṭṭindriyānī"ti kathā udapādi, atha bhagavā vaṭṭindriyāni dassento
tīṇimāni bhikkhavetiādimāha.
                       3. Aññindriyasuttavaṇṇanā
    [493] Tatiye anaññātaññassāmītindriyanti "anamatagge saṃsāre
ajānitapubbaṃ dhammaṃ jānissāmī"ti paṭipannassa sotāpattimaggakkhaṇe
uppannaindriyaṃ. Aññindriyanti tesaññeva ñātadhammānaṃ ājānanākārena
sotāpattiphalādīsu chasu ṭhānesu uppannaṃ indriyaṃ. Aññātāvindriyanti
aññātādīsu arahattaphale dhammesu uppannaṃ indriyaṃ. Tattha tattha tena tenākārena
uppannassa ñāṇassevetaṃ adhivacanaṃ. Idampi suttaṃ atthuppattikameva. Saṃghamajjhasmiṃ
hi "kati nu kho lokuttarindriyānī"ti kathā udapādi, atha bhagavā tāni dassento
tīṇimāni bhikkhave indriyānītiādimāha.



The Pali Atthakatha in Roman Character Volume 13 Page 312. http://84000.org/tipitaka/read/attha_page.php?book=13&page=312&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6812&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6812&pagebreak=1#p312


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]