ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 316.

    Tipiṭakatissatthero kira "tīṇi piṭakāni sodhessāmī"ti paratīraṃ gato, taṃ
eko kuṭumbiko catūhi paccayehi upaṭṭhāsi, thero āgamanakāle "gacchāmi
upāsikā"ti āha. Kahaṃ bhanteti. Amhākaṃ ācariyupajjhāyānaṃ santikanti. Na
sakkā bhante mayā gantuṃ, bhaddantaṃ pana nissāya mayā sāsanassa guṇo ñāto,
tumhākaṃ parammukhā kīdisaṃ bhikkhuṃ upasaṅkamāmīti. Atha naṃ thero āha "yo bhikkhu
catuvīsati sotāpanne dvādasa sakadāgāmī aṭṭhacattāḷīsa anāgāmī dvādasa
arahante dassetvā dhammakathaṃ kathetuṃ sakkoti, evarūpaṃ bhikkhuṃ upaṭṭhātuṃ vaṭṭatī"ti.
Imasmiṃ sutte vipassanā kathitāti.
                      5-10. Suddhakasuttādivaṇṇanā
    [495-500] Pañcame cakkhu ca taṃ cakkhudvāre nibbattānaṃ dhammānaṃ
ādhipateyyasaṅkhātena indaṭṭhena indriyaṃ cāti cakkhundriyaṃ.
Sotindriyādīsupi eseva nayo. Sesaṃ sabbattha uttānameva. Imasmiṃ vagge
paṭhamasuttaṃ ceva chaṭṭhādīni ca pañcāti cha suttāni catusaccavasena kathitānīti.
                        Chaḷindriyavaggo tatiyo.
                           -----------
                          4. Sukhindriyavagga
                       1-5. Suddhikasuttādivaṇṇanā
    [501-505] Catutthavaggassa paṭhame sukhañca taṃ sahajātānaṃ ādhipateyyasaṅkhātena
indaṭṭhena indriyañcāti sukhindriyaṃ. Dukkhindriyādīsupi eseva nayo. Ettha
ca sukhindriyadukkhindriyadomanassindriyāni kāmāvacarāneva, somanassindriyaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 316. http://84000.org/tipitaka/read/attha_page.php?book=13&page=316&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6901&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6901&pagebreak=1#p316


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]