ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 32.

      Asāditañca sādunti asādavantaṃ ca madhuraṃ ca. Phassadvayaṃ sukhadukkhe
upekkheti sukhaphassañca dukkhaphassañcāti idaṃ phassadvayaṃ upekkhe, upekkhāmevettha
uppādeyyāti attho. Phassadvayaṃ sujadukkhaṃ upekkhoti vā pāṭho, phassahetukaṃ
sukhadukkhaṃ upekkho, sukhe anurodhaṃ dukkhe ca virodhaṃ anuppādento upekkhako
bhaveyyātipi attho. Anānuruddho aviruddha kenacīti kenaci saddhiṃ neva anuruddho
na viruddho bhaveyya.
      Papañcasaññāti kilesasaññāya papañcasaññā nāma hutvā. Itarītarā
narāti lāmakasattā. 1- Papañcayantā upayantīti papañcayamānā vaṭṭaṃ upagacchanti.
Saññinoti sasaññā sattā. Manomayaṃ gehasitañca sabbanti sabbameva
pañcakāmaguṇagehanissitaṃ manomayaṃ vitakkaṃ. Panujjāti panuditvā nīharitvā.
Nekkhammasitaṃ iriyatīti dabbajātiko bhikkhu nekkhammasitaṃ iriyena irīyati.
      Chassu yadā subhāvitoti chasu ārammaṇesu yadā suṭṭhu bhāvito.  phuṭṭhassa
cittaṃ na vikampate kvacīti sukhaphassena vā dukkhaphassena vā phuṭṭhassa kismiñci
cittaṃ na kampati na vedhati. Bhavatha 1- jātimaraṇassa pāragāti jātimaraṇānaṃ pāraṃ
nibbānaṃ gamakā hotha.
                       2. Mālukyaputtasuttavaṇṇanā
      [95] Dutiye mālukyaputtoti mālukyabrāhmaṇiyā putto. Etthāti
etasmiṃ tava ovādāyācane. Iminā theraṃ apasādetipi ussādetipi. Kathaṃ? ayaṃ
kira daharakāle rūpādīsu pamajjitvā pacchā mahallakakāle araññavāsaṃ patthento
kammaṭṭhānaṃ yācati. Atha bhagavā "ettha dahare kiṃ vakkhāmi, mālukyaputto viya
@Footnote: 1 cha.Ma. bhavattha



The Pali Atthakatha in Roman Character Volume 13 Page 32. http://84000.org/tipitaka/read/attha_page.php?book=13&page=32&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=677&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=677&pagebreak=1#p32


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]