ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 324.

                      5. Paṭhamapubbārāmasuttavaṇṇanā
    [515] Pañcame tadanvayāti taṃ anugacchamānā, anuvattamānāti attho.
Pubbakoṭṭhakaṃ ādiṃ katvā paṭipāṭiyā chasu suttesu phalindriyāneva kathitāni.
                        10. Āpaṇasuttavaṇṇanā
    [520] Dasame ime kho te dhammāti upari saha vipassanāya tayo
maggā. Ye me pubbe sutāva ahesunti ye dhammā mayā pubbe "arahattaphalindriyaṃ
nāma atthī"ti kathentānaṃyeva sutā ahesuṃ. Kāyena ca phusitvāti nāmakāyena
ca phusitvā paṭilabhitvā. Paññāya ca ativijjha passāmīti paccavekkhaṇapaññāya
ca ativijjhitvā passāmi. Yā hissa bhante saddhāti ayaṃ katarasaddhā?
catūhi indriyehi sampayuttā saddhā heṭṭhā kathitāva, ayaṃ pana paccavekkhaṇasaddhā.
Sampayuttasaddhāhi missakā, paccavekkhaṇasaddhā lokiyāva. Sesaṃ sabbaṃ uttānamevāti.
                         Jarāvaggo pañcamo.
                         --------------
                           6. Sūkarakhatavagga
                         1. Sālasuttavaṇṇanā
    [521] Chaṭṭhavaggassa paṭhame sūrenāti sūrabhāvena. Bodhāyāti
bujjhanatthāya.
                         2. Mallikasuttavaṇṇanā
    [522] Dutiye mallikesūti evaṃnāmake janapade. Imasmiṃ sutte
cattārindriyāni missakāni, ariyañāṇaṃ lokuttaraṃ tampi pana catuindriyanissitaṃ
katvā missakanti bhājetuṃ vaṭṭati.



The Pali Atthakatha in Roman Character Volume 13 Page 324. http://84000.org/tipitaka/read/attha_page.php?book=13&page=324&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7072&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7072&pagebreak=1#p324


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]