ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 326.

Leṇaṃ sodhetvā kuṭiparikkhepaṃ katvā dvāravātapānaṃ yojetvā supariniṭṭhitasudhākamma-
cittakammaṃ rajatapaṭṭasadisāya vālikāya santharitaṃ pariveṇaṃ katvā mañcapīṭhaṃ
paññāpetvā bhagavato vasanatthāya adāsi, leṇaṃ gambhīraṃ ahosi otaritvā
āruhitabbaṃ. Taṃ sandhāyetaṃ vuttaṃ. Paramanipaccakāranti bhāvanapuṃsakaṃ,
yathāparamanipaccakārakārī 1- hutvā pavattamāno pavattatīti vuttaṃ hoti. Anuttaraṃ
yogakkhemanti arahattaṃ. Sappatissoti sajeṭṭhako. Sesaṃ sabbattha uttānamevāti.
                         Sūkarakhatavaggo chaṭṭho.
                          -------------
                          7. Bodhipakkhiyavagga
    [531-650] Sattamavagge satta phalāni pubbabhāgāni, tesaṃ heṭṭhā dve
phalāni ādiṃ katvā missakāni. Sesamettha ito parañca sabbaṃ uttānamevāti.
                      Indriyasaṃyuttavaṇṇanā niṭṭhitā.
                           ----------
                      5. Sammappadhānasaṃyuttavaṇṇanā
    [651-704] Sammappadhānasaṃyutte sakalepi pubbhāgavipassanāva kathitāti.
                    Sammappadhānasaṃyuttavaṇṇanā niṭṭhitā.
                         ---------------
                         6. Balasaṃyuttavaṇṇanā
    [705-812] Balasaṃyutte balāni missakāneva kathitāni. Sesaṃ sabbattha
uttānamevāti.
                       Balasaṃyuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma. paramanipaccakārī



The Pali Atthakatha in Roman Character Volume 13 Page 326. http://84000.org/tipitaka/read/attha_page.php?book=13&page=326&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7116&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7116&pagebreak=1#p326


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]