ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 332.

Ajjhattarato, samathavasena samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena
kavacamiva attabhāvaṃ pariyonaddhitvā  1- ṭhitaṃ, attani sambhavattā attasambhavanti
laddhanāmaṃ sabbakilesajātaṃ abhindi. Kilesābhāvena ca kammaṃ appaṭisandhikattā
avasiṭṭhaṃ 2- nāma hotīti evaṃ kilesappahānena kammaṃ jahi. Pahīnakilesassa ca 3-
bhayaṃ nāma natthi. Tasmā abhītova āyusaṅkhāraṃ ussajji. Abhītabhāvaṃ ñāpanatthaṃ ca
udānaṃ udānesīti veditabbo.
                         Cāpālavaggo paṭhamo.
                          ------------
                         2. Pāsādakampanavagga
                       1-2. Pubbasuttādivaṇṇanā
    [823-324] Dutiyavaggassa paṭhame na ca atilīnotiādīni parato āvī
bhavissanti. Imasmiṃ sutte chaabhiññāpādakā iddhipādā kathitā, tathā dutiye ca.
                     3. Chandasamādhisuttavaṇṇanā
    [825] Tatiye chandanti kattukamyatāchandaṃ. Nissāyāti nissayaṃ katvā,
adhipatiṃ katvāti attho. Padhānasaṅkhārāti padhānabhūtā saṅkhārā,
catukiccasādhakasammappadhānavīriyassetaṃ adhivacanaṃ. Iti ayaṃ ca chandotiādisu chando
chandasamādhinā ceva padhānasaṅkhārehi ca, chandasamādhi chandena ceva padhānasaṅkhārehi ca,
padhānasaṅkhārāpi chandena ceva samādhinā ca 4- samannāgatā. Tasmā sabbe
@Footnote: 1 cha.Ma. pariyonandhitvā                   2 cha.Ma. avassaṭṭhaṃ
@3 cha.Ma. casaddo na dissati            4 cha.Ma. chandasamādhinā ca



The Pali Atthakatha in Roman Character Volume 13 Page 332. http://84000.org/tipitaka/read/attha_page.php?book=13&page=332&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7246&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7246&pagebreak=1#p332


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]