ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 335.

    Aparo "kiṃ imehi upaṭṭhānādīhi, rājāno nāma jātisampannassa
ṭhānantaraṃ denti, tādisassa dento mayhaṃ dassatī"ti jātisampattimeva nissāya
ṭhānantaraṃ pāpuṇi, yathā so, evaṃ suparisuddhaṃ vīmaṃsaṃ nissāya vīmaṃsadhurena
lokuttaradhammanibbattako veditabboti. Imasmiṃ sutte vivaṭṭapādakaiddhi kathitā.
                       4. Moggallānasuttavaṇṇanā
    [826] Catutthe uddhatāti uddhaccapakatikā vipphandamānacittā. Uddhaccena
hi ekārammaṇe cittaṃ vipphandati dhajayaṭṭhiyaṃ vātena pahatā viya. 1- Unnaḷāti
uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādicāpallena
yuttā. Mukharāti mukhakharā, kharavacanāti vuttaṃ hoti. Vikiṇṇavācāti asaññatavacanā
divasampi niratthakavacanappalāpino. Muṭṭhassatinoti naṭṭhassatino.
Asampajānāti paññārahitā. Asamāhitāti upacārappanāsamādhivirahitā. Vibbhantacittāti
2- ubbhantacittā samādhivirahena laddhokāsena uddhaccena. Pākatindriyāti
asaṃvutindriyā. Iddhābhisaṅkhāranti āpokasiṇaṃ samāpajjitvā vuṭṭhāya pāsādena
patiṭṭhitaṃ paṭhavibhāgaṃ "udakan"ti adhiṭṭhāya udakapiṭṭhe ṭhitaṃ pāsādaṃ vehāsaṃ
abbhuggantvā aṅguṭṭhakena pahari. Gambhīranemoti gambhīraāvāṭo, gambhīrabhūmibhāgaṃ
anupatiṭṭhoti attho. Sunikhātoti suṭṭhu nikhāto, koṭṭetvā suṭṭhu ṭhapitoti 3-
idha abhiññāpādakiddhi 4- kathitā.
                     5. Uṇṇābhabrāhmaṇasuttavaṇṇanā
    [827] Pañcame chandappahānatthanti taṇhāchandassa pahānatthaṃ. Idhāpi
vivaṭṭapādakiddhi 5- kathitā.
@Footnote: 1 cha.Ma. pahatadhajo viya     2 cha.Ma. bhantacittāti      3 cha.Ma. ṭhapito
@4 ka. abhiññapādakīḷi       5 ka. vivaṭapādakīḷi



The Pali Atthakatha in Roman Character Volume 13 Page 335. http://84000.org/tipitaka/read/attha_page.php?book=13&page=335&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7310&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7310&pagebreak=1#p335


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]