ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 344.

Hoti. Kasiṇakammaṭṭhāne kammaṃ karontassa cakkhūni phandanti kilamanti, nikkhamitvā
pattanākārappattāni viya honti. Imasmiṃ pana kammaṭṭhāne kammaṃ karontassa
neva kāyo kilamati, na akkhīni vihaññanti. Tasmā evamāha.
    Sabbaso rūpasaññānantiādi kasmā vuttaṃ, kiṃ ānāpāne kasiṇugghāṭanaṃ
labbhatīti? tipiṭakacūḷābhayatthero panāha "yasmā ānāpānanimittaṃ tārakarūpamuttā-
valikādisadisaṃ 1- hutvā paññāyati, tasmā tattha kasiṇugghāṭanaṃ labbhatī"ti.
Tipiṭakacūḷanāgatthero "na labbhatevā"ti āha. Alabbhante ayaṃ ariyiddhiādiko pabhedo
kasmā gahitoti? ānisaṃsadassanatthaṃ. Ariyaṃ vā hi iddhiṃ cattāri vā rūpāvacarajjhānāni
catasso vā arūpasamāpattiyo nirodhasamāpattiṃ vā patthayamānena bhikkhunā
ayaṃ ānāpānassatisamādhi sādhukaṃ manasikātabbo. Yathā hi nagare laddhe yaṃ catūsu
disāsu uṭṭhānakabhaṇḍaṃ, taṃ catūhi dvārehi nagarameva pavisatīti janapado laddho
ca hoti. Nagarasseva heso ānisaṃso. Evaṃ ānāpānassatisamādhibhāvanāānisaṃso
esa ariyiddhiādiko pabhedo, sabbākārena bhāvite ānāpānassatisamādhimhi
sabbametaṃ yogino nipphajjatīti ānisaṃsadassanatthaṃ vuttaṃ. Sukhañceti ettha soti
kasmā na vuttaṃ? yasmā bhikkhūti imasmiṃ vārenāgataṃ.
                        9. Vesālīsuttavaṇṇanā
    [985] Navame vesāliyanti evaṃnāmake itthiliṅgavasena pavattavohāre nagare. Taṃ
hi nagaraṃ tikkhattuṃ pākāraparikkhepavaḍḍhanena visālībhūtattā vesālīti vuccati. Idampi
ca nagaraṃ sabbaññutaṃ patteyevasammāsambuddhe sabbākāravepullataṃ pattanti veditabbaṃ.
Evaṃ gocaragāmaṃ dassetvā nivāsaṭṭhānamāha mahāvane kūṭāgārasālāyanti. Tattha
mahāvanaṃ nāma sayaṃ jātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ
@Footnote: 1 Sī....muttāgulikādisadisaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 344. http://84000.org/tipitaka/read/attha_page.php?book=13&page=344&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7490&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7490&pagebreak=1#p344


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]