ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 350.

    Asecanako ca sukho ca vihāroti ettha pana nāssa secananti
asacanako, anāsittako abbokiṇṇo pāṭiyekko, āveṇiko, natthi ettha
parikammena vā upacārena vā santatā, ādisamannāhārato 1- pabhuti attano
sabhāveneva santo ca paṇīto cāti attho. Keci "asecanakoti anāsittako
ojavanto, sabhāveneva madhuro"ti vadanti. Evamayaṃ asecanako ca appitappitakkhaṇe
kāyikacetasikasukhappaṭilābhāya saṃvattanato sukho ca vihāro cāti 2- veditabbo.
    Uppannuppanneti avikkhambhite. Pāpaketi lāmake. Akusale dhammeti
akosallasambhūte dhamme. Ṭhānaso antaradhāpetīti khaṇeneva antaradhāpeti vikkhambheti.
Vūpasametīti suṭṭhu upasameti, nibbedhabhāgiyattā anupubbena ariyamaggavuddhippatto
samucchindati, paṭippassambhetīti vuttaṃ hoti. Gimhānaṃ pacchime māseti
āsāḷhamāse. Ūhataṃ rajojallanti aṭṭhamāse vātātapasukkhāya gomahiṃsādipādap-
pahārasambhinnāya paṭhaviyā uddhaṃ hataṃ ūhataṃ ākāse samuṭṭhitaṃ rajaṃ ca reṇuṃ
ca. Mahāakālameghoti sabbaṃ nabhaṃ ajjhottharitvā uṭṭhito āsāḷhajuṇhapakkhe
sakalaṃ aḍḍhamāsaṃ vassanakamegho. So hi asampatte vassakāle uppannattā
akālameghoti idha adhippeto. Ṭhānaso antaradhāpeti vūpasametīti khaṇeneva
adassanaṃ neti paṭhaviyaṃ sannisīdāpeti. Evameva khoti opammanidassanametaṃ. Tato
paraṃ vuttanayameva.
                         10. Kimilasuttavaṇṇanā
    [986] Dasame kimilāyanti 3- evaṃnāmake nagare. Etadavocāti thero
kira cintesi "ayaṃ 4- desanā na yathānusandhikā katā, yathānusandhiṃ gamissāmī"ti
@Footnote: 1 Ma. ādisammasanāhārato          2 cha.Ma. ca vihāroti
@3 Sī. kimbilāyanti                4 ka. sayaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 350. http://84000.org/tipitaka/read/attha_page.php?book=13&page=350&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7623&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7623&pagebreak=1#p350


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]