ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 36.

                         5. Saṃvarasuttavaṇṇanā
      [98] Pañcame kathañca bhikkhave asaṃvaroti idaṃ maggakusalassa vāmaṃ
muñcitvā dakkhiṇaṃ gaṇheyyāsīti paṭhamaṃ pahātabbamaggakkhānaṃ viya uddesakkamena
avatvā desanākusalatāya paṭhamaṃ pahātabbadhammakkhānavasena vuttanti veditabbaṃ.
Idha dhammaṃ pucchitvā dhammova vibhatto.
                         6. Samādhisuttavaṇṇanā
       [99] Chaṭṭhe samādhinti cittekaggataṃ. Idaṃ hi suttaṃ cittekaggatāya
parihāyamāne disvā "imesaṃ cittekaggataṃ labhantānaṃ kammaṭṭhānaṃ phātiṃ gamissatī"ti
ñatvā kathitaṃ.
                       7. Paṭisallānasuttavaṇṇanā
        [100] Sattame paṭisallānanti kāyavivekaṃ. Idaṃ hi suttaṃ kāyavivekena
parihāyamāne disvā "imesaṃ kāyavivekaṃ labhantānaṃ kammaṭṭhānaṃ phātiṃ gamissatī"ti
ñatvā kathitaṃ.
                    8-9. Paṭhamanatumhākasuttādivaṇṇanā
        [101-102] Aṭṭhamaṃ upamāya parivāretvā kathite bujjhanakānaṃ, navamaṃ
suddhikavaseneva bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Attho pana ubhayatthāpi
khandhiyavagge vuttanayeneva veditabbo.
                         10. Udakasuttavaṇṇanā
        [103] Dasame udako sudanti ettha sudanti nipātamattaṃ. Udakoti tassa
nāmaṃ. Idaṃ jātu vedagūti ettha idanti nipātamattaṃ. Athavā idaṃ mama vacanaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 36. http://84000.org/tipitaka/read/attha_page.php?book=13&page=36&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=762&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=762&pagebreak=1#p36


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]