ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 360.

Sakiñcanasapalibodhaṭṭhena gharāvāso sambādhova. Rajāpathoti rāgadosamoharajānaṃ
āpatho āgamanatthānanti attho. Abbhokāso pabbajjāti pabbajjā pana
akiñcanaapalibodhaṭṭhena abbhokāso. Caturatanikepi hi gabbhe dvinnaṃ bhikkhūnaṃ
pallaṅkena pallaṅkaṃ ghaṭetvā nisinnānampi akiñcanaapalibodhaṭṭhena pabbajjā
abbhokāso nāma hoti. Alañca pana vo thapatayo appamādāyāti evaṃ sambādhe
gharāvāse vasantānaṃ tumhākaṃ appamādameva kātuṃ yuttanti attho.
    Ekaṃ purato ekaṃ pacchato nisīdāpemāti te kira dvepi janā sabbālaṅkāra-
paṭimaṇḍitesu 1- dvīsu nāgesu tā itthiyo evaṃ nisīdāpetvā rañño nāgaṃ
majjhe katvā ubhosu passesu gacchanti, tasmā evamāhaṃsu. Nāgopi rakkhitabboti
yathā kiñci visevitaṃ 2- na karoti, evaṃ rakkhitabbo hoti. Tāpi bhaginiyoti 3- yathā
pamādaṃ nāpajjanti, evaṃ rakkhitabbā honti. Attāpīti sitahasitakathitavipekkhitādīni
akarontehi attāpi rakkhitabbo hoti. 4- Tathā karonto hi 5- "sāmi dubbho
eso"ti niggahetabbo hoti. Tasmā tiha thapatayoti yasmā tumhe rājā
niccaṃ rājabhaṇḍaṃ paṭicchāpeti, tasmāpi sambādho gharāvāso rajāpatho. Yammā
pana paṃsukūlikabhikkhuṃ evaṃ paṭicchāpento natthi, tasmā abbhokāso pabbajjā.
Evaṃ sabbatthāpi alañca pana vo thapatayo appamādāya appamādameva karothāti
dasseti. Muttacāgoti vissaṭṭhacāgo. Payatapāṇīti āgatāgatānaṃ dānatthāya
dhotahattho. Vossaggaratoti nossaggasaṅkhāte cāge rato. Yācayogoti
yācitabbakayutto. Dānasaṃvibhāgaratoti dāneceva appamattakampi kiñci laddhā tatopi
saṃvibhāge rato. 6- Appaṭivibhattanti "idaṃ amhākaṃ bhavissati, idaṃ bhikkhūnan"ti
evaṃ akatavibhāgaṃ, sabbaṃ dātabbameva hutvā ṭhitanti attho.
@Footnote: 1 Sī.,ka. sabbālaṅkārapaṭimaṇḍitā tesu   2 Ma. nisevitaṃ   3 Ma. tathā tā bhaginiyopi
@4 cha.Ma. tehi tathā karontehi na attāpi rakkhitabbo hoti   5 ka. karontehi
@6 sā.pa. 1/357/330 (syā)



The Pali Atthakatha in Roman Character Volume 13 Page 360. http://84000.org/tipitaka/read/attha_page.php?book=13&page=360&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7846&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7846&pagebreak=1#p360


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]