ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 363.

                     10. Tatiyagiñjakāvasathasuttavaṇṇanā
    [1006] Dasame paropaññāsāti atirekapaññāsa. Sādhikanavutīti atirekanavuti.
Chātirekānīti chahi adhikāni. So kira gāmo kiñcāpi nātimahā ahosi,
ariyasāvakā panettha bahū. Tattha tattha ahivātarogena ekappahāreneva
catuvīsatipāṇasatasahassāni kālamakaṃsu, tesu ariyasāvakā ettakā ahesuṃ. Sesaṃ
sabbattha uttānamevāti.
                        Veḷudvāravaggo paṭhamo.
                         --------------
                         2. Rājakārāmavagga
                      1. Sahassabhikkhunisaṃghasuttavaṇṇanā
    [1007] Dutiyassa paṭhame rājakārāmeti raññā kāritattā evaṃladdhanāme
ārāme, taṃ raññā pasenadikosalena kataṃ. Paṭhamabodhiyaṃ kira lābhaggayasaggapattaṃ
satthāraṃ disvā titthiyā cintayiṃsu "samaṇo gotamo lābhaggayasaggapatto, na kho
panesa aññaṃ kiñci sīlaṃ vā samādhiṃ vā nissāya evaṃ lābhaggayasaggapatto.
Bhūmisīsaṃ pana tena gahitaṃ, sace mayampi jetavanasamīpe ārāmaṃ kārāpetuṃ
sakkuṇeyyāma, lābhaggappattā bhaveyyāmā"ti. Te attano attano upaṭṭhāke
samādapetvā satasahassamatte kahāpaṇe labhitvā te ādāya rañño santikaṃ
agamaṃsu. Rājā "kiṃ etan"ti pucchi. Mayaṃ jetavanasamīpe titthiyārāmaṃ karoma, sace
samaṇo gotamo vā samaṇassa gotamassa sāvakā vā āgantvā vāressanti,
vāretuṃ mā adatthāti lañjaṃ adaṃsu. Rājā lañjaṃ gahetvā "gacchatha kārethā"ti
āha.



The Pali Atthakatha in Roman Character Volume 13 Page 363. http://84000.org/tipitaka/read/attha_page.php?book=13&page=363&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7913&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7913&pagebreak=1#p363


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]