ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 366.

Katvā "ananucchavikaṃ amhehi katan"ti vippaṭisārino hutvā pabbatapādameva
agamaṃsu. Tato devatā "ayaṃ rājā dvinnampi isigaṇānaṃ hatthato lañjaṃ
gahetvā aññamaññaṃ kalahaṃ kāresī"ti kujjhitvā mahāsamuddaṃ ubbaṭṭetvā
tassa rañño vijitaṃ yojanasahassamattaṭṭhānaṃ samuddameva akaṃsu.
         Isīnaantaraṃ katvā       bhururājāti me sutaṃ
         ucchinno saha raṭṭhehi    sa rājā vibhavaṃ gatoti 1-
    evaṃ bhagavatā imasmiṃ atīte dassite 2- yasmā buddhānaṃ nāma kathā
okappaniyā hoti, tasmā rājā attano kiriyaṃ sallakkhetvā "anupadhāretvā
mayā akattabbaṃ kammaṃ katan"ti "gacchatha bhaṇe titthiye nikkaḍḍhāpetvā cintesi
"mayā kārito vihāro nāma natthi, tasmiṃyeva ṭhāne vihāraṃ kāressāmī"ti tesaṃ
dabbasambhārehi adatvā vihāraṃ kāresi. Taṃ sandhāyetaṃ vuttaṃ.
                      2-3. Brāhmaṇasuttādivaṇṇanā
    [1008-9] Dutiye udayagāmininti attano samaye vaḍḍhigāminiṃ. Maraṇaṃ
āgameyyāsīti maraṇaṃ iccheyyāsi, pattheyyāsi vā. Tatiyaṃ uttānameva.
                        4. Duggatibhayasuttavaṇṇanā
    [1010] Catutthe sabbaduggatibhayaṃ samatikkantoti manussadobhaggaṃ paṭikkhittaṃ.
                     5. Duggativinipātabhayasuttavaṇṇanā
    [1011] Pañcame sabbaduggativinipātabhayaṃ samatikkantoti manussadobhaggena
saddhiṃ cattāro apāyā paṭikkhittā.
@Footnote: 1 khu.jā. 27/275/79            2 Ma. imasmiṃ kathite



The Pali Atthakatha in Roman Character Volume 13 Page 366. http://84000.org/tipitaka/read/attha_page.php?book=13&page=366&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7980&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7980&pagebreak=1#p366


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]